Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 632
ऋषिः - सार्पराज्ञी
देवता - सूर्यः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - आरण्यं काण्डम्
7
त्रि꣣ꣳश꣢꣫द्धाम꣣ वि꣡ रा꣢जति꣣ वा꣡क्प꣢त꣣ङ्गा꣡य꣢ धीयते । प्र꣢ति꣣ व꣢स्तो꣣र꣢ह꣣ द्यु꣡भिः꣢ ॥६३२॥
स्वर सहित पद पाठत्रिँ꣣श꣢त् । धा꣡म꣢꣯ । वि । रा꣣जति । वा꣢क् । प꣣तङ्गा꣡य꣢ । धी꣣यते । प्र꣡ति꣢꣯ । व꣡स्तोः꣢꣯ । अ꣡ह꣢꣯ । द्यु꣡भिः꣢꣯ ॥६३२॥
स्वर रहित मन्त्र
त्रिꣳशद्धाम वि राजति वाक्पतङ्गाय धीयते । प्रति वस्तोरह द्युभिः ॥६३२॥
स्वर रहित पद पाठ
त्रिँशत् । धाम । वि । राजति । वाक् । पतङ्गाय । धीयते । प्रति । वस्तोः । अह । द्युभिः ॥६३२॥
सामवेद - मन्त्र संख्या : 632
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 5; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 5; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 5;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = वह परमात्मा ( वस्तो: ) = दिन के ( त्रिंशद् धाम ) = तीसों स्थान, तीसों घड़ियों तक ( द्युभिः ) = दीप्तियों से ( विराजति ) = हृदय में विराजता है । ( वाक् ) = यह वेदवाणी, उसी ( पतंगाय ) = सर्वव्यापक ईश्वर के लिये ( प्रति धीयते ) = प्रत्येक पुरुष द्वारा मनन करने योग्य है ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - सार्पराज्ञी।
देवता - सूर्यः।
छन्दः - गायत्री।
स्वरः - षड्जः।
इस भाष्य को एडिट करें