Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 636
ऋषिः - प्रस्कण्वः काण्वः देवता - सूर्यः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आरण्यं काण्डम्
5

प्र꣣त्य꣢ङ् दे꣣वा꣢नां꣣ वि꣡शः꣢ प्र꣣त्य꣡ङ्ङुदे꣢꣯षि꣣ मा꣡नु꣢षान् । प्र꣣त्य꣢꣫ङ् विश्व꣣꣬ꣳ स्व꣢꣯र्दृ꣣शे꣢ ॥६३६॥

स्वर सहित पद पाठ

प्र꣣त्य꣢ङ् । प्र꣣ति । अ꣢ङ् । दे꣣वा꣡ना꣢म् । वि꣡शः꣢꣯ । प्र꣣त्य꣢ङ् । प्र꣣ति । अ꣢ङ् । उत् । ए꣣षि । मा꣡नु꣢꣯षान् । प्र꣣त्य꣢ङ् । प्र꣣ति । अ꣢ङ् । वि꣡श्व꣢꣯म् । स्वः꣢꣯ । दृ꣣शे꣢ ॥६३६॥


स्वर रहित मन्त्र

प्रत्यङ् देवानां विशः प्रत्यङ्ङुदेषि मानुषान् । प्रत्यङ् विश्वꣳ स्वर्दृशे ॥६३६॥


स्वर रहित पद पाठ

प्रत्यङ् । प्रति । अङ् । देवानाम् । विशः । प्रत्यङ् । प्रति । अङ् । उत् । एषि । मानुषान् । प्रत्यङ् । प्रति । अङ् । विश्वम् । स्वः । दृशे ॥६३६॥

सामवेद - मन्त्र संख्या : 636
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 5; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 5;
Acknowledgment

भावार्थ -

भा०  = हे परमेश्वर ! आप (देवानां ) = विद्वानों प्राणों और सब सूर्य चन्द्रादि दिव्य पदार्थों के ( विशः ) = भीतर निवास करने वाली प्रज्ञाओं के ( प्रत्यङ् ) = सामने और ( मानुषान् ) = मनन करने हारे प्राणियों के ( प्रत्यङ् ) = सन्मुख और ( स्वः ) = द्यौलोक आनन्दमय मोक्ष के ( दृशे ) = दर्शन करने के निमित्त ( विश्वम् ) = समस्त संसार के ( प्रत्यङ् ) = प्रति ( उद्-एषि ) = उदय को प्राप्त होते हैं । 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - प्रस्कण्वः काण्वः।

देवता - सूर्यः।

छन्दः - गायत्री।

स्वरः - षड्जः। 

इस भाष्य को एडिट करें
Top