Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 656
ऋषिः - कश्यपो मारीचः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
7
ऋ꣣ध꣡क्सो꣢म स्व꣣स्त꣡ये꣢ संजग्मा꣣नो꣢ दि꣣वा꣡ क꣢वे । प꣡व꣢स्व꣣ सू꣡र्यो꣢ दृ꣣शे꣢ ॥६५६॥
स्वर सहित पद पाठऋ꣣ध꣢क् । सो꣣म । स्व꣣स्त꣡ये꣢ । सु꣣ । अस्त꣡ये꣢ । सं꣣जग्मानः꣢ । स꣣म् । जग्मानः꣢ । दि꣣वा꣢ । क꣣वे । प꣡व꣢꣯स्व । सू꣡र्यः꣢꣯ । दृ꣣शे꣢ ॥६५६॥
स्वर रहित मन्त्र
ऋधक्सोम स्वस्तये संजग्मानो दिवा कवे । पवस्व सूर्यो दृशे ॥६५६॥
स्वर रहित पद पाठ
ऋधक् । सोम । स्वस्तये । सु । अस्तये । संजग्मानः । सम् । जग्मानः । दिवा । कवे । पवस्व । सूर्यः । दृशे ॥६५६॥
सामवेद - मन्त्र संख्या : 656
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 1; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 1; सूक्त » 2; मन्त्र » 3
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = (३) हे ( कवे ) = क्रान्तदर्शिन् ! मेधाविन् ! हे ( सोम ) = सोम्यगुणों से युक्त महानुभाव ! विद्वन् ! ( दिवा ) = प्रकाश, ज्ञान के बल पर ( ऋधक् ) = दूर २ भी, लोक के ( स्वस्तये ) = कल्याण के लिये ( संजग्मानः ) = गमन करता हुआ तू ( सूर्यः ) = सूर्य के समान ( दृशे ) = सबको सत्य पदार्थों के दर्शाने के लिये ( पवस्व ) = सर्वत्र जा ।
ऋषि | देवता | छन्द | स्वर - ऋषिः - कश्यपो मारीचः। देवता - सोमः। छन्दः - गायत्री। स्वरः - षड्जः।
इस भाष्य को एडिट करें