Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 659
ऋषिः - शतं वैखानसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
अ꣡च्छा꣢ समु꣣द्र꣢꣫मिन्द꣣वो꣢ऽस्तं꣣ गा꣢वो꣣ न꣢ धे꣣न꣡वः꣢ । अ꣡ग्म꣢न्नृ꣣त꣢स्य꣣ यो꣢नि꣣मा꣢ ॥६५९॥
स्वर सहित पद पाठअ꣡च्छ꣢꣯ । स꣣मु꣢द्रम् । स꣣म् । उ꣢द्रम् । इ꣡न्द꣢꣯वः । अ꣡स्त꣢꣯म् । गा꣡वः꣢꣯ । न । धे꣣न꣡वः꣢ । अ꣡ग्म꣢꣯न् । ऋ꣣त꣡स्य꣢ । यो꣡नि꣢꣯म् । आ ॥६५९॥
स्वर रहित मन्त्र
अच्छा समुद्रमिन्दवोऽस्तं गावो न धेनवः । अग्मन्नृतस्य योनिमा ॥६५९॥
स्वर रहित पद पाठ
अच्छ । समुद्रम् । सम् । उद्रम् । इन्दवः । अस्तम् । गावः । न । धेनवः । अग्मन् । ऋतस्य । योनिम् । आ ॥६५९॥
सामवेद - मन्त्र संख्या : 659
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 1; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 1; सूक्त » 3; मन्त्र » 3
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = (३) ( धेनवः गावः ) = दुधारी गौएं जिस प्रकार ( अस्तं न ) = घर को स्वयं आजाती हैं उसी प्रकार ( इन्दवः ) = ऐश्वर्य सम्पन्न, ज्ञान से प्रकाशित चित्त वाले विद्वान् लोग ( समुद्रं ) = उत्तम रीति से उमड़ने वाले आनन्द सागर, परम धाम, ( ऋतस्य योनिम् ) = सत्य, ज्ञान और समस्त यज्ञ के मूल कारण परमेश्वर को ( अच्छ ) = भली प्रकार ( आ, अग्मन् ) = प्राप्त होते हैं ।
ऋषि | देवता | छन्द | स्वर - ऋषिः - वैखानसा आङ्गिरस:। देवता - सोमः। छन्दः - गायत्री। स्वरः - षड्जः।
इस भाष्य को एडिट करें