Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 662
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
स꣡ नः꣢ पृ꣣थु꣢ श्र꣣वा꣢य्य꣣म꣡च्छा꣢ देव विवाससि । बृ꣣ह꣡द꣢ग्ने सु꣣वी꣡र्य꣢म् ॥६६२॥
स्वर सहित पद पाठसः꣢ । नः꣣ । पृ꣢थु । श्र꣣वा꣡य्य꣢म् । अ꣡च्छ꣢꣯ । दे꣣व । विवाससि । बृह꣢त् । अ꣣ग्ने । सु꣡वी꣢र्यम् । सु꣣ । वी꣡र्य꣢꣯म् ॥६६२॥
स्वर रहित मन्त्र
स नः पृथु श्रवाय्यमच्छा देव विवाससि । बृहदग्ने सुवीर्यम् ॥६६२॥
स्वर रहित पद पाठ
सः । नः । पृथु । श्रवाय्यम् । अच्छ । देव । विवाससि । बृहत् । अग्ने । सुवीर्यम् । सु । वीर्यम् ॥६६२॥
सामवेद - मन्त्र संख्या : 662
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = (३) हे देव ! अग्ने ! विद्वन् ! प्रभो ! आप हमें ( पृथु ) = अति विशाल ( बृहत् ) = बड़े, ( सुवीर्यं ) = उत्तम सामर्थ्य युक्त ( श्रवाय्यं ) = श्रवण करने योग्य वेदज्ञान को ( अच्छ ) = भली प्रकार ( विवाससि ) = प्रकट करें।
ऋषि | देवता | छन्द | स्वर - ऋषिः - भरद्वाज:। देवता - अग्निः। छन्दः - गायत्री। स्वरः - षड्जः।
इस भाष्य को एडिट करें