Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 671
ऋषिः - विश्वामित्रो गाथिनः
देवता - इन्द्राग्नी
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
इ꣡न्द्र꣢म꣣ग्निं꣡ क꣢वि꣣च्छ꣡दा꣢ य꣣ज्ञ꣡स्य꣢ जू꣣त्या꣡ वृ꣢णे । ता꣡ सोम꣢꣯स्ये꣣ह꣡ तृ꣢म्पताम् ॥६७१॥
स्वर सहित पद पाठइ꣡न्द्र꣢꣯म् । अ꣣ग्नि꣢म् । क꣣विच्छ꣡दा꣢ । क꣣वि । छ꣡दा꣢꣯ । य꣣ज्ञ꣡स्य꣢ । जू꣣त्या꣢ । वृ꣣णे । ता꣢ । सो꣢म꣢꣯स्य । इ꣡ह꣢ । तृ꣣म्पताम् ॥६७१॥
स्वर रहित मन्त्र
इन्द्रमग्निं कविच्छदा यज्ञस्य जूत्या वृणे । ता सोमस्येह तृम्पताम् ॥६७१॥
स्वर रहित पद पाठ
इन्द्रम् । अग्निम् । कविच्छदा । कवि । छदा । यज्ञस्य । जूत्या । वृणे । ता । सोमस्य । इह । तृम्पताम् ॥६७१॥
सामवेद - मन्त्र संख्या : 671
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 2; सूक्त » 4; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 2; सूक्त » 4; मन्त्र » 3
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = (३) मैं ( कविच्छदौ ) = मेधावि पुरुष के आच्छादन, सत्संग और रक्षा करने वाले ( इन्द्रं ) = ऐश्वर्यवान् और ( अग्निं ) = ज्ञानवान् पुरुष को ( यज्ञस्य ) = इस पूज्य आत्मा में ( जूत्या ) = भीतरी ज्योति से ( वृणे ) = वरण करता हूं, अपनाता हूं। ( तौ ) = वे दोनों ( इह ) = इस संसार में ( सोमस्य ) = समस्त ऐश्वर्य के द्वारा ( तृम्पतां ) = स्वयं तृप्त हों, और सबको तृप्त करें।
ऋषि | देवता | छन्द | स्वर - ऋषिः - विश्वामित्रो गाथिनः। देवता - इन्द्राग्नी। छन्दः - गायत्री। स्वरः - षड्जः।
इस भाष्य को एडिट करें