Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 676
ऋषिः - सप्तर्षयः
देवता - पवमानः सोमः
छन्दः - प्रगाथः(विषमा बृहती समा सतोबृहती)
स्वरः - पञ्चमः
काण्ड नाम -
5
दु꣣हान꣡ ऊध꣢꣯र्दि꣣व्यं꣡ मधु꣢꣯ प्रि꣣यं꣢ प्र꣣त्न꣢ꣳ स꣣ध꣢स्थ꣣मा꣡स꣢दत् । आ꣣पृ꣡च्छ्यं꣢ ध꣣रु꣡णं꣢ वा꣣꣬ज्य꣢꣯र्षसि꣣ नृ꣡भि꣢र्धौ꣣तो꣡ वि꣢चक्ष꣣णः꣢ ॥६७६॥
स्वर सहित पद पाठदु꣣हा꣢नः । ऊ꣡धः꣢꣯ । दि꣣व्य꣢म् । म꣡धु꣢꣯ । प्रि꣣य꣢म् । प्र꣣त्न꣢म् । स꣣ध꣡स्थ꣢म् । स꣣ध꣢ । स्थ꣡म् । आ꣢ । अ꣣सदत् । आ꣣पृ꣡च्छ्य꣢म् । आ꣣ । पृ꣡च्छ्य꣢꣯म् । ध꣣रु꣢ण꣣म् । वा꣣जी꣢ । अ꣣र्षसि । नृ꣡भिः꣢꣯ । धौ꣡तः꣢ । वि꣣चक्षणः꣢ । वि꣣ । चक्षणः꣢ ॥६७६॥
स्वर रहित मन्त्र
दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नꣳ सधस्थमासदत् । आपृच्छ्यं धरुणं वाज्यर्षसि नृभिर्धौतो विचक्षणः ॥६७६॥
स्वर रहित पद पाठ
दुहानः । ऊधः । दिव्यम् । मधु । प्रियम् । प्रत्नम् । सधस्थम् । सध । स्थम् । आ । असदत् । आपृच्छ्यम् । आ । पृच्छ्यम् । धरुणम् । वाजी । अर्षसि । नृभिः । धौतः । विचक्षणः । वि । चक्षणः ॥६७६॥
सामवेद - मन्त्र संख्या : 676
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 3; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 3; सूक्त » 2; मन्त्र » 2
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = (२) ( विचक्षणः ) = चतुर, बुद्धिमान्, ( वाजी ) = ज्ञानी, ( ऊधः ) = उन्नति के पथ में ले जाने वाले, ( दिव्यं ) = दिव्य ( धौतम् ) = मल और भीतरी पापा आदि से मुक्त, शुद्ध पवित्र, ( प्रियं ) = उत्तम, ( प्रत्नं ) = प्राचीन आनादि ( सधस्थं ) = नित्य साथ रहने वाले, ( मधु ) = मनन योग्य आत्मानन्द या ज्ञान को ( आसदत् ) = प्राप्त हो जाता है और बाद में वही योगी ( नृभिः ) = ज्ञानवान् पुरुषों से भी ( आपृच्छ्यं ) = गुरुओं से प्रश्न पूर्वक ज्ञान करने योग्य ( धरुणं ) = सबके आश्रयभूत ईश्वर को ( अर्षसि ) = प्राप्त होता है ।
ऋषि | देवता | छन्द | स्वर - ऋषिः - अमहीयुराङ्गिरसः । देवता - सोमः। छन्दः - बृहती। स्वरः - मध्यमः।
इस भाष्य को एडिट करें