Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 683
ऋषिः - वामदेवो गौतमः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
9
क꣡स्त्वा꣢ स꣣त्यो꣡ मदा꣢꣯नां꣣ म꣡ꣳहि꣢ष्ठो मत्स꣣द꣡न्ध꣢सः । दृ꣣ढा꣡ चि꣢दा꣣रु꣢जे꣣ व꣡सु꣢ ॥६८३॥
स्वर सहित पद पाठकः꣡ । त्वा꣣ । सत्यः꣢ । म꣡दा꣢꣯नाम् । म꣡ꣳहि꣢꣯ष्ठः । म꣣त्सत् । अ꣡न्ध꣢꣯सः । दृ꣣ढा꣢ । चि꣣त् । आरु꣡जे꣢ । आ꣣ । रु꣡जे꣢꣯ । व꣡सु꣢꣯ ॥६८३॥
स्वर रहित मन्त्र
कस्त्वा सत्यो मदानां मꣳहिष्ठो मत्सदन्धसः । दृढा चिदारुजे वसु ॥६८३॥
स्वर रहित पद पाठ
कः । त्वा । सत्यः । मदानाम् । मꣳहिष्ठः । मत्सत् । अन्धसः । दृढा । चित् । आरुजे । आ । रुजे । वसु ॥६८३॥
सामवेद - मन्त्र संख्या : 683
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 12; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 4; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 12; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 4; सूक्त » 2; मन्त्र » 2
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( २ ) ( मंहिष्ठः ) = पूजनीय, ( सत्यः ) = सत्यस्वरूप, ( मदानां ) = हर्षों, आनन्दों के बीच में ( कः ) = कौनसा ( अन्धसः ) = जीवन धारण कराने वाला या अन्धकार का नाश करने वाला परम रस है जो ( आरुजे ) = आरोग्य के लिये और ( दृढ़ चिद् वसु ) = दृढ वास योग्य जीवनरूप धन होकर ( त्वा ) = आपको ( मत्सत् ) = आनन्दित करे ।
ऋषि | देवता | छन्द | स्वर - ऋषिः - वामदेव:। देवता - सर्वे देवा:। छन्दः - गायत्री। स्वरः - षड्जः।
इस भाष्य को एडिट करें