Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 695
ऋषिः - अग्निश्चाक्षुषः देवता - पवमानः सोमः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
4

अ꣣यं꣡ भरा꣢꣯य सान꣣सि꣡रिन्द्रा꣢꣯य पवते सु꣣तः꣢ । सो꣢मो꣣ जै꣡त्र꣢स्य चेतति꣣ य꣡था꣢ वि꣣दे꣢ ॥६९५॥

स्वर सहित पद पाठ

अ꣣य꣢म् । भ꣡रा꣢꣯य । सा꣣नसिः꣢ । इ꣡न्द्रा꣢꣯य । प꣣वते । सुतः꣢ । सो꣡मः꣢꣯ । जै꣡त्र꣢स्य । चे॓तति । य꣡था꣢ । वि꣢दे꣢ ॥६९५॥


स्वर रहित मन्त्र

अयं भराय सानसिरिन्द्राय पवते सुतः । सोमो जैत्रस्य चेतति यथा विदे ॥६९५॥


स्वर रहित पद पाठ

अयम् । भराय । सानसिः । इन्द्राय । पवते । सुतः । सोमः । जैत्रस्य । चे॓तति । यथा । विदे ॥६९५॥

सामवेद - मन्त्र संख्या : 695
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 17; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 5; सूक्त » 3; मन्त्र » 2
Acknowledgment

भावार्थ -
भा० = ( २ ) ( अयं ) = यह ( सानसिः ) = सबके सेवन और भजन करने योग्य, ( सुतः ) = उत्पादित आनन्दरस ( इन्द्राय ) = आत्मा के ( भराय ) = भरण, पोषण, उन्नति के लिये ओषधिरस के समान ( पवते ) = क्षरित होता है । वह ( सोमः ) = सोम्य स्वभाव, सबका प्रेरण करने हारा योगी ( जैत्रस्य ) = काम क्रोधादि पर वश करने हारे आत्मा को ( चेतति ) = ऐसे जान लेता है ( यथा विदे ) = मानो उसे साक्षात् प्राप्त ही कर लेता है।

ऋषि | देवता | छन्द | स्वर - ऋषिः - शफ:। देवता - सोम:। छन्दः - उष्णिक् । स्वरः - ऋषभ: ।

इस भाष्य को एडिट करें
Top