Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 717
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

श꣢꣫ꣳसेदु꣣क्थ꣢ꣳ सु꣣दा꣡न꣢व उ꣣त꣢ द्यु꣣क्षं꣢꣫ यथा꣣ न꣡रः꣢ । च꣣कृमा꣢ स꣣त्य꣡रा꣢धसे ॥७१७॥

स्वर सहित पद पाठ

श꣡ꣳस꣢꣯ । इत् । उ꣣क्थ꣢म् । सु꣣दा꣡न꣢वे । सु꣣ । दा꣡न꣢वे । उ꣡त꣢ । द्यु꣣क्ष꣢म् । द्यु꣣ । क्ष꣢म् । य꣡था꣢꣯ । न꣡रः꣢꣯ । च꣣कृम꣢ । स꣣त्य꣡रा꣢धसे । स꣣त्य꣢ । रा꣣धसे ॥७१७॥


स्वर रहित मन्त्र

शꣳसेदुक्थꣳ सुदानव उत द्युक्षं यथा नरः । चकृमा सत्यराधसे ॥७१७॥


स्वर रहित पद पाठ

शꣳस । इत् । उक्थम् । सुदानवे । सु । दानवे । उत । द्युक्षम् । द्यु । क्षम् । यथा । नरः । चकृम । सत्यराधसे । सत्य । राधसे ॥७१७॥

सामवेद - मन्त्र संख्या : 717
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 1; सूक्त » 2; मन्त्र » 2
Acknowledgment

भावार्थ -
भा० = ( २ ) ( यथा ) = जिस प्रकार ( नरः ) = नेता लोग ( सुदानवे ) = उत्तम दानी के लिये ( द्युक्षं ) = दिव्य विशेषणों से युक्त ( उक्थं ) = स्तुति करते हैं उसी प्रकार प्रत्येक पुरुष उस ( सुदानवे ) = उत्तम दानी परमेश्वर के लिये ( द्युक्षं ) = श्रेष्ठ दिव्य, ( उक्थं ) = ओंकार पद वाली वेदमन्त्रमय स्तुति ( शंसेद् ) = उच्चारण करे। हम भी ( सत्यराधसे ) = सत्य ही से प्रकट होने वाले, या सत्यरूप उसी परमात्मा की स्तुति ( चकृम ) = करें ।

ऋषि | देवता | छन्द | स्वर - ऋषिः - वसिष्ठ:। देवता - इन्द्र:। स्वरः - षड्ज: ।

इस भाष्य को एडिट करें
Top