Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 733
ऋषिः - त्रिशोकः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

इ꣣ह꣢ त्वा꣣ गो꣡प꣢रीणसं म꣣हे꣡ म꣢न्दन्तु꣣ रा꣡ध꣢से । स꣡रो꣢ गौ꣣रो꣡ यथा꣢꣯ पिब ॥७३३॥

स्वर सहित पद पाठ

इह꣢ । त्वा꣣ । गो꣡प꣢꣯रीणसम् । गो । प꣣रीणसम् । महे꣣ । म꣣न्दन्तु । रा꣡ध꣢꣯से । स꣡रः꣢꣯ । गौ꣣रः꣢ । य꣡था꣢꣯ । पि꣢ब ॥७३३॥


स्वर रहित मन्त्र

इह त्वा गोपरीणसं महे मन्दन्तु राधसे । सरो गौरो यथा पिब ॥७३३॥


स्वर रहित पद पाठ

इह । त्वा । गोपरीणसम् । गो । परीणसम् । महे । मन्दन्तु । राधसे । सरः । गौरः । यथा । पिब ॥७३३॥

सामवेद - मन्त्र संख्या : 733
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 2; सूक्त » 3; मन्त्र » 3
Acknowledgment

भावार्थ -
भा० = (३) ( यथा ) = जिस प्रकार ( गौर: मृगः ) = गौर मृग ( सरः ) = जल से भरे तालाब पर जाकर जल पीता है उसी प्रकार हे ( इन्द्र ) = आत्मन् ! तू यहां इस हृदय में विराज कर ब्रह्मानन्द के रस को ( पिब ) = पान कर । ( इह ) = यहां ही ( गो-परीणसं ) = इन्द्रियगण से परिवृत, जितेन्द्रिय ( त्वा ) = तुझको ( महे राधसे ) = बड़ी भारी ब्रह्मज्ञान-साधना के लिये ( मन्दन्तु ) = साधक लोग आनन्दित करते हैं, जगाते हैं ।

ऋषि | देवता | छन्द | स्वर - ऋषिः - त्रिशोक:। देवता - इन्द्र। स्वरः - षड्ज: ।

इस भाष्य को एडिट करें
Top