Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 735
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
नृ꣡भि꣢र्धौ꣣तः꣢ सु꣣तो꣢꣫ अश्नै꣣र꣢व्या꣣ वा꣢रैः꣣ प꣡रि꣢पूतः । अ꣢श्वो꣣ न꣢ नि꣣क्तो꣢ न꣣दी꣡षु꣢ ॥७३५॥
स्वर सहित पद पाठनृ꣡भिः꣢꣯ । धौ꣣तः꣢ । सु꣣तः꣢ । अ꣡श्नैः꣢꣯ । अ꣡व्याः꣢꣯ । वा꣡रैः꣢꣯ । प꣡रि꣢꣯पूतः । प꣡रि꣢꣯ । पू꣣तः । अ꣡श्वः꣢꣯ । न । नि꣣क्तः꣢ । न꣣दी꣡षु꣢ ॥७३५॥
स्वर रहित मन्त्र
नृभिर्धौतः सुतो अश्नैरव्या वारैः परिपूतः । अश्वो न निक्तो नदीषु ॥७३५॥
स्वर रहित पद पाठ
नृभिः । धौतः । सुतः । अश्नैः । अव्याः । वारैः । परिपूतः । परि । पूतः । अश्वः । न । निक्तः । नदीषु ॥७३५॥
सामवेद - मन्त्र संख्या : 735
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 8; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 2; सूक्त » 4; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 8; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 2; सूक्त » 4; मन्त्र » 2
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = (२) ( नदीषु ) = नदियों में ( निक्त:) = स्नान कराये गये ( अश्वः न ) = अश्व के समान ( नृभिः ) = नेता लोगों द्वारा ( धौत:) = मलादि छुड़ाकर शुद्ध किया गया ( अश्नैः ) = सूक्ष्म तत्वों तक पहुंचने, एवं आत्मानन्द का भोग करने हारे विद्वानों द्वारा ( सुतः ) = उत्पन्न किया, सोमरस, आत्मज्ञान ( अव्या:) = चिति शक्ति या प्राण के ( वारैः ) = प्रकट करने हारे योगाङ्गरूप साधनों द्वारा ( परिपूतः ) = परिशोधित, ( नदीषु निक्त:) = प्रवाह के रूप में बहने वाली ज्ञानधाराओं में शुद्ध होता है ।
ऋषि | देवता | छन्द | स्वर - ऋषिः - काण्व: प्रियमेध:। देवता - इन्द्र:। स्वरः - षड्ज: ।
इस भाष्य को एडिट करें