Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 742
ऋषिः - मधुच्छन्दा वैश्वामित्रः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
स꣡ घा꣢ नो꣣ यो꣢ग꣣ आ꣡ भु꣢व꣣त्स꣢ रा꣣ये꣡ स पुर꣢꣯न्ध्या । ग꣢म꣣द्वा꣡जे꣢भि꣣रा꣡ स नः꣢꣯ ॥७४२॥
स्वर सहित पद पाठसः । घ꣣ । नः । यो꣡गे꣢꣯ । आ । भु꣣वत् । सः꣢ । रा꣣ये꣢ । सः । पु꣡र꣢꣯न्ध्या । पु꣡र꣢꣯म् । ध्या꣣ । ग꣡म꣢꣯त् । वा꣡जे꣢꣯भिः । आ । सः । नः꣣ ॥७४२॥
स्वर रहित मन्त्र
स घा नो योग आ भुवत्स राये स पुरन्ध्या । गमद्वाजेभिरा स नः ॥७४२॥
स्वर रहित पद पाठ
सः । घ । नः । योगे । आ । भुवत् । सः । राये । सः । पुरन्ध्या । पुरम् । ध्या । गमत् । वाजेभिः । आ । सः । नः ॥७४२॥
सामवेद - मन्त्र संख्या : 742
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 10; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 3; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 10; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 3; सूक्त » 2; मन्त्र » 3
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = (३) ( स घ) = वही आत्मा (नः ) = हमारी ( योगे ) = समाधिदशा में(प्राभुवत् ) = साक्षात् होता है । ( सः राये ) =वही नाना ज्ञान, तप रूप धनप्ताप्ति के अवसर में और ( सः ) = वही ( पुरन्ध्या ) = नाना पदार्थों को स्मृतिरूप से या देह को धारण करने हारी बुद्धि द्वारा भी ( आभुवत् ) = प्रत्यक्ष साक्षात् होता है । ( सः नः ) = वह हमारे पास ( वाजेभिः ) = ज्ञानों द्वारा ( गमत् ) = प्राप्त हो ।
ऋषि | देवता | छन्द | स्वर - ऋषिः - मधुछन्द:। देवता - इन्द्र:। स्वरः - षड्ज: ।
इस भाष्य को एडिट करें