Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 748
ऋषिः - नारदः काण्वः देवता - इन्द्रः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
8

त꣡मु꣢ हुवे꣣ वा꣡ज꣢सातय꣣ इ꣢न्द्रं꣣ भ꣡रा꣢य शु꣣ष्मि꣡ण꣢म् । भ꣡वा꣢ नः सु꣣म्ने꣡ अन्त꣢꣯मः꣣ स꣡खा꣢ वृ꣣धे꣢ ॥७४८॥

स्वर सहित पद पाठ

तम् । उ꣣ । हुवे । वा꣡ज꣢꣯सातये । वा꣡ज꣢꣯ । सा꣣तये । इ꣡न्द्र꣢꣯म् । भ꣡रा꣢꣯य । शु꣣ष्मि꣡ण꣢म् । भ꣡व꣢꣯ । नः꣣ । सुम्ने꣢ । अ꣡न्त꣢꣯मः । स꣡खा꣢꣯ । स । खा꣡ । वृधे꣢ ॥७४८॥


स्वर रहित मन्त्र

तमु हुवे वाजसातय इन्द्रं भराय शुष्मिणम् । भवा नः सुम्ने अन्तमः सखा वृधे ॥७४८॥


स्वर रहित पद पाठ

तम् । उ । हुवे । वाजसातये । वाज । सातये । इन्द्रम् । भराय । शुष्मिणम् । भव । नः । सुम्ने । अन्तमः । सखा । स । खा । वृधे ॥७४८॥

सामवेद - मन्त्र संख्या : 748
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 3; सूक्त » 4; मन्त्र » 3
Acknowledgment

भावार्थ -
भा० = ( ३ ) ( तम् ) = उस ( भराय ) = भरण पोषण करनेहारे, अथवा ( भराय=हराय ) = कर्मजाल को हरण करके मुक्तिमार्ग में लेजाने वाले ( शुष्मिणम् ) = सर्वशक्तिमान् को ही मैं ( इन्द्रं ) = 'इन्द्र' नाम से ( हुवे ) = पुकारता हूं। वह परमात्मा ( नः ) = हमारे ( सुम्ने ) = सुखप्राप्ति और ( वृधे ) = वृद्धि करने के निमित्त ( अन्तमः ) = अति समीप का, अन्तरंग ( सखा ) = मित्र है ।

ऋषि | देवता | छन्द | स्वर - ऋषिः - नारद:। देवता - इन्द्र:। छन्द: - उष्णिक् । स्वरः - ऋषभ:।

इस भाष्य को एडिट करें
Top