Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 765
ऋषिः - त्रित आप्त्यः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

अ꣣भि꣡ द्रोणा꣢꣯नि ब꣣भ्र꣡वः꣢ शु꣣क्रा꣢ ऋ꣣त꣢स्य꣣ धा꣡र꣢या । वा꣢जं꣣ गो꣡म꣢न्तमक्षरन् ॥७६५॥

स्वर सहित पद पाठ

अ꣣भि꣢ । द्रो꣡णा꣢꣯नि । ब꣣भ्र꣡वः꣢ । शु꣣क्रा꣢ । ऋ꣣त꣡स्य꣢ । धा꣡र꣢꣯या । वा꣡ज꣢꣯म् । गो꣡म꣢꣯न्तम् । अ꣡क्षरन् ॥७६५॥


स्वर रहित मन्त्र

अभि द्रोणानि बभ्रवः शुक्रा ऋतस्य धारया । वाजं गोमन्तमक्षरन् ॥७६५॥


स्वर रहित पद पाठ

अभि । द्रोणानि । बभ्रवः । शुक्रा । ऋतस्य । धारया । वाजम् । गोमन्तम् । अक्षरन् ॥७६५॥

सामवेद - मन्त्र संख्या : 765
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 19; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 6; सूक्त » 1; मन्त्र » 2
Acknowledgment

भावार्थ -
भा० = (२) ( बभ्रवः ) = बभ्रु वर्ण वाले, काषाय वस्त्रधारी विद्वान् लोग ( ऋतस्य ) = ज्ञान और तप की ( धारया ) = धारणा से ( शुक्रा: ) = कान्तिमान्, ( अभि द्रोणानि ) = राष्ट्रों के प्रति ( अभि ) = आकर ( गोमन्तम् ) = वेदवाणी से युक्त या पश्वादि से सम्पन्न ( वाजं ) = ज्ञान या धन को ( अभि क्षरन् ) = उत्पन्न करते, प्रदान करते हैं। अथवा अध्यात्म में – ( बभ्रवः ) = पुष्टिकारक प्राण और ( ऋतस्य ) = सत्यज्ञान के ( धारया ) = धारण करने वाली ऋतंभरा प्रज्ञा से ( शुक्राः ) = कान्ति या ज्योति से सम्पन्न होकर ( द्रोणानि ) = प्राणेन्द्रियों के प्रति ( अक्षरन् ) = प्रवाहित होते हैं । और ( गोमन्तं ) = वाणी से युक्त ( वाजं ) = ज्ञान को ( अभि अक्षरन् ) = साक्षात् प्रकट करते हैं । राष्ट्र द्रोणकलशः । ता० ६ । ६ । १ । प्राणा वै द्रोणकलशः ता० । ६ । ५ । १५ ।

ऋषि | देवता | छन्द | स्वर - ऋषिः - श्यावाश्व:। देवता -सोम:। छन्द: - गायत्री। स्वरः - षड्ज:।

इस भाष्य को एडिट करें
Top