Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 768
ऋषिः - सप्तर्षयः देवता - पवमानः सोमः छन्दः - प्रगाथः(विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
5

आ꣡ ह꣢र्य꣣तो꣡ अर्जु꣢꣯नो꣣ अ꣡त्के꣢ अव्यत प्रि꣣यः꣢ सू꣣नु꣡र्न मर्ज्यः꣢꣯ । त꣡मी꣢ꣳ हिन्वन्त्य꣣प꣢सो꣣ य꣢था꣣ र꣡थं꣢ न꣣दी꣡ष्वा गभ꣢꣯स्त्योः ॥७६८॥

स्वर सहित पद पाठ

आ । ह꣣र्य꣢तः । अ꣡र्जु꣢꣯नः । अ꣡त्के꣢꣯ । अ꣣व्यत । प्रियः꣢ । सू꣣नुः꣢ । न । म꣡र्ज्यः꣢꣯ । तम् । ई꣣म् । हिन्वन्ति । अ꣡पसः꣢ । य꣡था꣢꣯ । र꣡थ꣢꣯म् । न꣣दी꣡षु꣢ । आ । ग꣡भ꣢꣯स्त्योः ॥७६८॥


स्वर रहित मन्त्र

आ हर्यतो अर्जुनो अत्के अव्यत प्रियः सूनुर्न मर्ज्यः । तमीꣳ हिन्वन्त्यपसो यथा रथं नदीष्वा गभस्त्योः ॥७६८॥


स्वर रहित पद पाठ

आ । हर्यतः । अर्जुनः । अत्के । अव्यत । प्रियः । सूनुः । न । मर्ज्यः । तम् । ईम् । हिन्वन्ति । अपसः । यथा । रथम् । नदीषु । आ । गभस्त्योः ॥७६८॥

सामवेद - मन्त्र संख्या : 768
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 20; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 6; सूक्त » 2; मन्त्र » 2
Acknowledgment

भावार्थ -
भा० = (२) ( हर्यतः ) = हरण करने योग्य, प्रिय ( अर्जुनः १ ) = इन्द्र, आत्मा , ( प्रियः ) = प्राणों का प्रिय इष्ट ( सूनुः न ) = पुत्र के समान ( मर्ज्य: ) = संभाल कर, धो, पोंछ कर, साफ स्वच्छ करने योग्य है । वह ( अत्के ) = सर्वव्यापक ब्रह्म में ( आ अव्यत ) = मग्न हो जाता है और ( तम् ई ) = उसको ही ( गभस्त्योः ) = दीप्तिस्वरूप प्राण और अपान, इड़ा और पिंगला के बीच की ( नदीषु ) = धाराओं या नाड़ियों में ( अपस: ) = वेगवान् प्राण या ध्यान वृत्तियों को उसी प्रकार ( आ हिन्वन्ति ) = प्रेरित करता है ( यथा ) = जिस प्रकार ( अपस: ) = वेगवान् सुभट ( रथं ) = अपने रथ को प्रेरित करते हैं, आगे बढ़ाते हैं । १. अर्जुनो ह वा इन्द्रो यदस्य गुह्यं नाम ॥ श० ५ । ४ । ३ । ७ ॥ भा० (३) =?

ऋषि | देवता | छन्द | स्वर - ऋषिः - भरद्वाजादय: सप्त ऋषय: । देवता -सोम:। छन्द: - वृहती । स्वरः - मध्यम:।

इस भाष्य को एडिट करें
Top