Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 772
ऋषिः - अग्निश्चाक्षुषः देवता - पवमानः सोमः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
4

अ꣣या꣡ प꣢वस्व देव꣣यू꣡ रेभ꣢꣯न्प꣣वि꣢त्रं꣣ प꣡र्ये꣢षि वि꣣श्व꣡तः꣢ । म꣢धो꣣र्धा꣡रा꣢ असृक्षत ॥७७२॥

स्वर सहित पद पाठ

अ꣣या꣢ । प꣣वस्व । देवयुः꣢ । रे꣡भ꣢꣯न् । प꣣वि꣡त्र꣢म् । प꣡रि꣢꣯ । ए꣣षि । वि꣡श्व꣢तः । म꣡धोः꣢꣯ । धा꣡रा꣢꣯ । अ꣣सृक्षत ॥७७२॥


स्वर रहित मन्त्र

अया पवस्व देवयू रेभन्पवित्रं पर्येषि विश्वतः । मधोर्धारा असृक्षत ॥७७२॥


स्वर रहित पद पाठ

अया । पवस्व । देवयुः । रेभन् । पवित्रम् । परि । एषि । विश्वतः । मधोः । धारा । असृक्षत ॥७७२॥

सामवेद - मन्त्र संख्या : 772
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 22; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 6; सूक्त » 4; मन्त्र » 1
Acknowledgment

भावार्थ -
भा० = ( १ ) हे सोम ! योगिन् ! ( देवयुः ) = अर्थों का प्रकाश करने वाले विद्वानों और इन्द्रियगणों से युक्त होकर ( अया ) = इस ( धारया ) = धारणा ज्ञान और आनन्द की धारा द्वारा ( पवस्व ) = प्रकट हो । तब ( रेभन् ) = स्तुति करता हुआ तू ( विश्वतः ) = सब प्रकार से ( पर्येषि ) = व्याप्त या निष्ट हो और तब ( मधोः ) = मधुर, आनन्दजनक ( धारा: ) = ज्ञानधारा और आनन्दरस की धाराएं ( असृक्षत ) = उत्पन्न हों ।

ऋषि | देवता | छन्द | स्वर - ऋषिः - श्यावाश्व:। देवता -सोम:। छन्द: - उष्णिक् । स्वरः - षड्ज:।

इस भाष्य को एडिट करें
Top