Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 82
ऋषिः - वामदेवः
देवता - अग्निः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - आग्नेयं काण्डम्
12
य꣡दि꣢ वी꣣रो꣢꣫ अनु꣣ ष्या꣢द꣣ग्नि꣡मि꣢न्धीत꣣ म꣡र्त्यः꣢ । आ꣣जु꣡ह्व꣢द्ध꣣व्य꣡मा꣢नु꣣ष꣡क्शर्म꣢꣯ भक्षीत꣣ दै꣡व्य꣢म् ॥८२
स्वर सहित पद पाठय꣡दि꣢꣯ । वी꣣रः꣢ । अ꣡नु꣢꣯ । स्यात् । अ꣣ग्नि꣢म् । इ꣣न्धीत । म꣡र्त्यः꣢꣯ । आ꣣जु꣡ह्व꣢त् । आ꣣ । जु꣡ह्व꣢꣯त् । ह꣣व्य꣢म् । आ꣣नुष꣢क् । अ꣣नु । स꣢क् । श꣡र्म꣢꣯ । भ꣣क्षीत । दै꣡व्य꣢꣯म् ॥८२॥१
स्वर रहित मन्त्र
यदि वीरो अनु ष्यादग्निमिन्धीत मर्त्यः । आजुह्वद्धव्यमानुषक्शर्म भक्षीत दैव्यम् ॥८२
स्वर रहित पद पाठ
यदि । वीरः । अनु । स्यात् । अग्निम् । इन्धीत । मर्त्यः । आजुह्वत् । आ । जुह्वत् । हव्यम् । आनुषक् । अनु । सक् । शर्म । भक्षीत । दैव्यम् ॥८२॥१
सामवेद - मन्त्र संख्या : 82
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 9;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = ( यदि ) = जब पुरुष ( वीर:१ ) = ब्रह्मचर्य से वीर्यवान् ( अनु स्यात् ) = हो तब वह ( मर्त्यः ) = मरणधर्मा पुरुष ( अग्निं ) = ईश्वररूप अग्नि को ( इन्धीत ) = प्रदीप्त करे अपने अन्तरात्मा में जगावे और ( अनुषक् ) = निरन्तर ( हव्यं ) = प्राणापान रूप आहुतियों को ( आजुह्वत् ) = उसमें ही समर्पण करता हुआ ( दैव्यम् ) = देव परमेश्वर से प्राप्त ( शर्म ) = सुख और शान्ति को ( भक्षीत ) = भोग करे ।
जब मनुष्य वीर्यवान् हो तो वह गृहस्थ प्रवेश के साथ २ अग्नि आधान करे और उसमें हव्य चरु की आहुति दे ।
टिप्पणी -
१. वीरः । पुत्र: । सा० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - वामदेव:। छन्द: - अनुष्टुप् ।
इस भाष्य को एडिट करें