Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 90
ऋषिः - वामदेवः कश्यपो वा मारीचो मनुर्वा वैवस्वत अभौ वा देवता - अग्निः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - आग्नेयं काण्डम्
13

जा꣣तः꣡ परे꣢꣯ण꣣ ध꣡र्म꣢णा꣣ य꣢त्स꣣वृ꣡द्भिः꣢ स꣣हा꣡भु꣢वः । पि꣣ता꣢꣫ यत्क꣣श्य꣡प꣢स्या꣣ग्निः꣢ श्र꣣द्धा꣢ मा꣣ता꣡ मनुः꣢꣯ क꣣विः꣢ ॥९०

स्वर सहित पद पाठ

जा꣣तः꣢ । प꣡रे꣢꣯ण । ध꣡र्म꣢꣯णा । यत् । स꣣वृ꣡द्भिः꣢ । स꣣ । वृ꣡द्भिः꣢꣯ । स꣣ह꣢ । अ꣡भु꣢꣯वः । पि꣣ता꣢ । यत् । क꣣श्य꣡प꣢स्य । अ꣣ग्निः꣢ । श्र꣣द्धा꣢ । श्र꣣त् । धा꣢ । मा꣣ता꣢ । म꣡नुः꣢꣯ । क꣣विः꣢ ॥९०॥


स्वर रहित मन्त्र

जातः परेण धर्मणा यत्सवृद्भिः सहाभुवः । पिता यत्कश्यपस्याग्निः श्रद्धा माता मनुः कविः ॥९०


स्वर रहित पद पाठ

जातः । परेण । धर्मणा । यत् । सवृद्भिः । स । वृद्भिः । सह । अभुवः । पिता । यत् । कश्यपस्य । अग्निः । श्रद्धा । श्रत् । धा । माता । मनुः । कविः ॥९०॥

सामवेद - मन्त्र संख्या : 90
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 9;
Acknowledgment

भावार्थ -

भा० - हे अग्ने  ! तू ( परेण धर्मणा ) = परम उत्कृष्ट तपस्या और सदा चार के बल से ( जातः ) = उत्पन्न या प्रकट हुआ है ( यत् ) = क्योंकि ( सवृद्भिः ) = अपने साथ लगे हुए कर्मचारीगण, इन्द्रियों के ( सह ) = साथ मिलकर ( आभुवः ) = तू सब  कार्य करने में समर्थ है । यह अग्नि आत्मा ( कश्यपस्य१   ) = इस ज्ञान के पान करनेहारे मन का ( पिता ) = पालक है और उसकी ( माता ) = जन्मभूमि ( श्रद्धा २  ) = सत्य का धारण करनेहारी बुद्धि है और ( मनुकवि: ) = मननशील क्रान्तदर्शी पुरुष आत्मा ही इसका गुण है। 

परमात्मा के पक्ष में ( परेण  धर्मणा ) = परम उत्कृष्ट, धारण सामर्थ्य से ( यत् ) = जो ( सवृद्भिः ) = साथ वर्तमान शक्तियों के साथ ( आभुवः ) = विद्यमान है ।  तू ( कश्यपस्य पिता ) = सूर्य आदि लोक और ज्ञानी पुरुषों का पालक है । ( अग्निः ) = प्रकाशस्वरूप, ( श्रद्धा ) = सत्य का धारक, ( माता ) = जगत् का कर्त्ता, ( मनुः ) = ज्ञानवान् ( कविः ) = मेधावी और पारदर्शी है ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - वामदेवः कश्यपो वा मारीचि  मनुर्वा वैवस्वत उभौ वा ।

छन्द: - अनुष्टुप् ।

इस भाष्य को एडिट करें
Top