Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 955
ऋषिः - त्रय ऋषयः
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम -
0
गो꣣वि꣡त्प꣢वस्व वसु꣣वि꣡द्धि꣢रण्य꣣वि꣡द्रे꣢तो꣣धा꣡ इ꣢न्दो꣣ भु꣡व꣢ने꣣ष्व꣡र्पि꣢तः । त्व꣢ꣳ सु꣣वी꣡रो꣢ असि सोम विश्व꣣वि꣢꣫त्तं त्वा꣣ न꣢र꣣ उ꣡प꣢ गि꣣रे꣡म आ꣢꣯सते ॥९५५॥
स्वर सहित पद पाठगो꣣वि꣢त् । गो꣣ । वि꣢त् । प꣣वस्व । वसुवि꣡त् । व꣣सु । वि꣢त् । हि꣣रण्यवित् । हि꣣रण्य । वि꣢त् । रे꣣तो꣢धाः । रे꣣तः । धाः꣢ । इ꣣न्दो । भु꣡व꣢꣯नेषु । अ꣡र्पि꣢꣯तः । त्वम् । सु꣣वी꣡रः꣢ । सु꣣ । वी꣡रः꣢꣯ । अ꣣सि । सोम । विश्ववित्꣢ । वि꣣श्व । वि꣢त् । तम् । त्वा꣣ । न꣡रः꣢꣯ । उ꣡प꣢꣯ । गि꣣रा꣢ । इ꣣मे꣢ । आ꣣सते ॥९५५॥
स्वर रहित मन्त्र
गोवित्पवस्व वसुविद्धिरण्यविद्रेतोधा इन्दो भुवनेष्वर्पितः । त्वꣳ सुवीरो असि सोम विश्ववित्तं त्वा नर उप गिरेम आसते ॥९५५॥
स्वर रहित पद पाठ
गोवित् । गो । वित् । पवस्व । वसुवित् । वसु । वित् । हिरण्यवित् । हिरण्य । वित् । रेतोधाः । रेतः । धाः । इन्दो । भुवनेषु । अर्पितः । त्वम् । सुवीरः । सु । वीरः । असि । सोम । विश्ववित् । विश्व । वित् । तम् । त्वा । नरः । उप । गिरा । इमे । आसते ॥९५५॥
सामवेद - मन्त्र संख्या : 955
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment
विषय - missing
भावार्थ -
हे (सोम) सबके उत्पादक परमात्मन् ! आप (गोवित्) वेदवाणियों, ज्ञानरश्मियों और इन्द्रियों को प्राप्त कराने हारे, एवं समस्त गतिमान् पदार्थों में व्यापक हैं। आप (वसुवित्) सब धनों के दाता, समस्त जीवों को प्राप्त और समस्त वास देने हारे लोकों में व्यापक हैं, आप (हिरण्यविद्) समस्त धनों को प्राप्त करने हारे और समस्त तेजोमय पिण्डों में भी व्यापक हैं। हे (इन्द्रो) इस समस्त संसार में व्यापक ! हे ऐश्वर्य के स्वामिन् ! आप (भुवनेषु) समस्त लोकों में (रेतोधाः) जीवों और नाना प्रकार के सर्गों को उत्पन्न करने के सामर्थ्य को स्वयं धारण करके (अर्पितः) सब में व्याप्त हो, (त्वं) आप (विश्ववित्) सर्वज्ञ और (सुवीरः) उत्तम शक्तिमान् (असि) हैं। (तं त्वा) उन आपको (इमे नरः) ये समस्त मनुष्य (गिरा) अपनी वाणी द्वारा (उप आसते) उपासना करते हैं। आप (पवस्व) हमारे हृदयों में प्रकट होइये।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः—त्रय ऋषिगणाः। २ काश्यपः ३, ४, १३ असितः काश्यपो देवलो वा। ५ अवत्सारः। ६, १६ जमदग्निः। ७ अरुणो वैतहव्यः। ८ उरुचक्रिरात्रेयः ९ कुरुसुतिः काण्वः। १० भरद्वाजो बार्हस्पत्यः। ११ भृगुर्वारुणिर्जमदग्निर्वा १२ मनुराप्सवः सप्तर्षयो वा। १४, १६, २। गोतमो राहूगणः। १७ ऊर्ध्वसद्मा कृतयशाश्च क्रमेण। १८ त्रित आप्तयः । १९ रेभसूनू काश्यपौ। २० मन्युर्वासिष्ठ २१ वसुश्रुत आत्रेयः। २२ नृमेधः॥ देवता—१-६, ११-१३, १६–२०, पवमानः सोमः। ७, २१ अग्निः। मित्रावरुणौ। ९, १४, १५, २२, २३ इन्द्रः। १० इन्द्राग्नी॥ छन्द:—१, ७ नगती। २–६, ८–११, १३, १६ गायत्री। २। १२ बृहती। १४, १५, २१ पङ्क्तिः। १७ ककुप सतोबृहती च क्रमेण। १८, २२ उष्णिक्। १८, २३ अनुष्टुप्। २० त्रिष्टुप्। स्वर १, ७ निषादः। २-६, ८–११, १३, १६ षड्जः। १२ मध्यमः। १४, १५, २१ पञ्चमः। १७ ऋषभः मध्यमश्च क्रमेण। १८, २२ ऋषभः। १९, २३ गान्धारः। २० धैवतः॥
इस भाष्य को एडिट करें