Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - आग्नेयं काण्डम्
11
अ꣢ग्न꣣ आ꣡ या꣢हि वी꣣त꣡ये꣢ गृणा꣣नो꣢ ह꣣व्य꣡दा꣢तये । नि꣡ होता꣢꣯ सत्सि ब꣣र्हि꣡षि꣢ ॥१॥
स्वर सहित पद पाठअ꣡ग्ने꣢꣯ । आ । या꣣हि । वीत꣡ये꣢ । गृ꣣णानः꣢ । ह꣣व्य꣡दा꣢तये । ह꣣व्य꣢ । दा꣣तये । नि꣢ । हो꣡ता꣢꣯ । स꣣त्सि । बर्हि꣡षि꣢ ॥१॥
स्वर रहित मन्त्र
अग्न आ याहि वीतये गृणानो हव्यदातये । नि होता सत्सि बर्हिषि ॥१॥
स्वर रहित पद पाठ
अग्ने । आ । याहि । वीतये । गृणानः । हव्यदातये । हव्य । दातये । नि । होता । सत्सि । बर्हिषि ॥१॥
सामवेद - मन्त्र संख्या : 1
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 1;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 1;
Acknowledgment
Word Meaning -
[1] (அக்னியே);ஒளி வீச; [2] (ஹவிசை);அளிக்க துதிக்கப்பட்டவனாய் [3] (ஹோதா)வாக [4] (தர்ப்பையில்) [5] உட்காரவும்
FootNotes -
[1] ஈசனே (அக்னியே),
[2] பெரும் செயல் சக்தியை (ஹவிசை)
[3] நீதி செயல்களின் தலைவனாக (ஹோதாவாக)
[4] தேகத்தில்;(தர்ப்பையில்)
[5] நீ எப்பொழுதும் உட்கார்ந்திருக் கிறாய் ; நான் உன்னை அறியும் முயற்சியில் ஆரம்பமாகிறேன்.(உட்காரவும்)