Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 177
ऋषिः - दध्यङ्ङाथर्वणः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
5

दो꣣षो꣡ आगा꣢꣯द्बृ꣣ह꣡द्गा꣢य꣣ द्यु꣡म꣢द्गामन्नाथर्वण । स्तु꣣हि꣢ दे꣣व꣡ꣳ स꣢वि꣣ता꣡र꣢म् ॥१७७॥

स्वर सहित पद पाठ

दो꣣षा꣢ । उ꣣ । आ꣣ । अ꣣गात् । बृह꣢त् । गा꣣य । द्यु꣡म꣢꣯द्गामन् । द्यु꣡म꣢꣯त् । गा꣣मन् । आथर्वण । स्तुहि꣢ । दे꣣वम् । स꣣वि꣡ता꣢रम् ॥१७७॥


स्वर रहित मन्त्र

दोषो आगाद्बृहद्गाय द्युमद्गामन्नाथर्वण । स्तुहि देवꣳ सवितारम् ॥१७७॥


स्वर रहित पद पाठ

दोषा । उ । आ । अगात् । बृहत् । गाय । द्युमद्गामन् । द्युमत् । गामन् । आथर्वण । स्तुहि । देवम् । सवितारम् ॥१७७॥

सामवेद - मन्त्र संख्या : 177
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 7;
Acknowledgment

Word Meaning -
தோஷத்தை துரத்தும் சவிதா வந்துள்ளாள். [1](அதர்வமகனே) பெரிய தோத்திரத்தை கானஞ்செய்யவும், சோதிமயமான தோத்திரத்தை செய்யவும். (சவிதாவான தேவரைத்துதிசெய்யவும்).

इस भाष्य को एडिट करें
Top