Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 490
ऋषिः - प्रभूवसुराङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - पावमानं काण्डम्
7

अ꣡स꣢र्जि꣣ र꣢थ्यो꣣ य꣡था꣢ प꣣वि꣡त्रे꣢ च꣣꣬म्वोः꣢꣯ सु꣣तः꣢ । का꣡र्ष्म꣢न्वा꣣जी꣡ न्य꣢क्रमीत् ॥४९०॥

स्वर सहित पद पाठ

अ꣡स꣢꣯र्जि । र꣡थ्यः꣢꣯ । य꣡था꣢꣯ । प꣣वि꣡त्रे꣢ । च꣣म्वोः꣢꣯ । सु꣣तः꣢ । का꣡र्ष्म꣢꣯न् । वा꣣जी꣢ । नि । अ꣣क्रमीत् ॥४९०॥


स्वर रहित मन्त्र

असर्जि रथ्यो यथा पवित्रे चम्वोः सुतः । कार्ष्मन्वाजी न्यक्रमीत् ॥४९०॥


स्वर रहित पद पाठ

असर्जि । रथ्यः । यथा । पवित्रे । चम्वोः । सुतः । कार्ष्मन् । वाजी । नि । अक्रमीत् ॥४९०॥

सामवेद - मन्त्र संख्या : 490
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 3;
Acknowledgment

Word Meaning -
இரு சைன்யங்களின் பலகைகளினின்று அல்லது வானம் பூமியினின்று (ரதத்தின்) குதிரையைப் போல (புனிதத்திற்கு) ரசமானது, (சோமனான மன்னன்) செல்லுகிறான். துரிதமான குதிரை யுத்தத்தில் முன் செல்லுகின்றது.

इस भाष्य को एडिट करें
Top