ऋग्वेद - मण्डल 8/ सूक्त 35/ मन्त्र 12
ह॒तं च॒ शत्रू॒न्यत॑तं च मि॒त्रिण॑: प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥
स्वर सहित पद पाठह॒तम् । च॒ । शत्रू॑न् । यत॑तम् । च॒ । मि॒त्रिणः॑ । प्र॒ऽजाम् । च॒ । ध॒त्तम् । द्रवि॑णम् । च॒ । ध॒त्त॒म् । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥
स्वर रहित मन्त्र
हतं च शत्रून्यततं च मित्रिण: प्रजां च धत्तं द्रविणं च धत्तम् । सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥
स्वर रहित पद पाठहतम् । च । शत्रून् । यततम् । च । मित्रिणः । प्रऽजाम् । च । धत्तम् । द्रविणम् । च । धत्तम् । सऽजोषसौ । उषसा । सूर्येण । च । सोमम् । पिबतम् । अश्विना ॥ ८.३५.१२
ऋग्वेद - मण्डल » 8; सूक्त » 35; मन्त्र » 12
अष्टक » 6; अध्याय » 3; वर्ग » 15; मन्त्र » 6
Acknowledgment
अष्टक » 6; अध्याय » 3; वर्ग » 15; मन्त्र » 6
Acknowledgment
भाष्य भाग
इंग्लिश (1)
Meaning
Eliminate the adversaries, adversities and the negativities, exercise and advance the friendly forces with love for cooperation, sustain and maintain the people in a state of happiness, bear, bring and hold wealth and power with assets for the nation. O twin divines, come and bring us energy and advancement in unison with the sun and the dawn of a new day, hold on and relent not.
मराठी (1)
भावार्थ
राजा व मंत्र्यांनी केवळ शत्रूंना नष्ट करू नये तर मित्रांशीही मिळून मिसळून वागावे. ॥१२॥
संस्कृत (1)
विषयः
N/A
पदार्थः
हे राजानौ ! युवाम् । शत्रून् हतं=हिंस्तम् । च पुनः । मित्रिणो मैत्रीयुक्तांश्च पुरुषान् । यततञ्च गच्छतञ्च । व्याख्यातमन्यत् ॥१२ ॥
हिन्दी (3)
विषय
N/A
पदार्थ
हे राजन् ! तथा हे मन्त्रिदल ! आप (शत्रून्) शत्रुओं को (हतम्) विनष्ट करें (च) और (मित्रिणः) मैत्रीयुक्त पुरुषों के निकट (यततम्) जाया करें । शेष पूर्ववत् ॥१२ ॥
विषय
पान, तृप्ति, गमन, प्रजा, धन आदि धारण, विजय, रक्षा और शत्रुहनन का उपदेश।
भावार्थ
( शत्रून् हतं च ) और शत्रुओं को मारो। ( मित्रिणः यततंच ) स्नेहयुक्त जनों को यत्नपूर्वक प्राप्त करो, (शेष पूर्ववत् ) इति पञ्चदशो वर्गः॥
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
श्यावाश्व ऋषिः॥ अश्विनौ देवते॥ छन्दः—१—५, १६, १८ विराट् त्रिष्टुप्॥ ७–९, १३ निचृत् त्रिष्टुप्। ६, १०—१२, १४, १५, १७ भुरिक् पंक्ति:। २०, २१, २४ पंक्ति:। १९, २२ निचृत् पंक्ति:। २३ पुरस्ता- ज्ज्योतिर्नामजगती॥ चतुर्विंशत्यृचं सूक्तम्॥
विषय
शत्रुहनन-मित्र प्राप्ति
पदार्थ
[१] हे (अश्विना) = प्राणापानो! आप (शत्रून् हतं च) = काम-क्रोध-लोभ आदि शत्रुओं का संहार करो। (च मित्रिणः) = स्नेह करनेवाले, दया दान दाक्षिण्य आदि भावों को (यततम्) = अपना साथी बनाओ। अवशिष्ट मन्त्रभाग १० पर व्याख्यात है।
भावार्थ
भावार्थ- प्राणसाधना से काम-क्रोध-लोभ आदि का विनाश होकर, दया दान दाक्षिण्य आदि उत्तम भावों की वृद्धि होती है।
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal