Loading...
ऋग्वेद मण्डल - 8 के सूक्त 35 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 35/ मन्त्र 12
    ऋषिः - श्यावाश्वः देवता - अश्विनौ छन्दः - भुरिक्पङ्क्ति स्वरः - पञ्चमः

    ह॒तं च॒ शत्रू॒न्यत॑तं च मि॒त्रिण॑: प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥

    स्वर सहित पद पाठ

    ह॒तम् । च॒ । शत्रू॑न् । यत॑तम् । च॒ । मि॒त्रिणः॑ । प्र॒ऽजाम् । च॒ । ध॒त्तम् । द्रवि॑णम् । च॒ । ध॒त्त॒म् । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥


    स्वर रहित मन्त्र

    हतं च शत्रून्यततं च मित्रिण: प्रजां च धत्तं द्रविणं च धत्तम् । सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥

    स्वर रहित पद पाठ

    हतम् । च । शत्रून् । यततम् । च । मित्रिणः । प्रऽजाम् । च । धत्तम् । द्रविणम् । च । धत्तम् । सऽजोषसौ । उषसा । सूर्येण । च । सोमम् । पिबतम् । अश्विना ॥ ८.३५.१२

    ऋग्वेद - मण्डल » 8; सूक्त » 35; मन्त्र » 12
    अष्टक » 6; अध्याय » 3; वर्ग » 15; मन्त्र » 6
    Acknowledgment

    इंग्लिश (1)

    Meaning

    Eliminate the adversaries, adversities and the negativities, exercise and advance the friendly forces with love for cooperation, sustain and maintain the people in a state of happiness, bear, bring and hold wealth and power with assets for the nation. O twin divines, come and bring us energy and advancement in unison with the sun and the dawn of a new day, hold on and relent not.

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    राजा व मंत्र्यांनी केवळ शत्रूंना नष्ट करू नये तर मित्रांशीही मिळून मिसळून वागावे. ॥१२॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    N/A

    पदार्थः

    हे राजानौ ! युवाम् । शत्रून् हतं=हिंस्तम् । च पुनः । मित्रिणो मैत्रीयुक्तांश्च पुरुषान् । यततञ्च गच्छतञ्च । व्याख्यातमन्यत् ॥१२ ॥

    इस भाष्य को एडिट करें

    हिन्दी (3)

    विषय

    N/A

    पदार्थ

    हे राजन् ! तथा हे मन्त्रिदल ! आप (शत्रून्) शत्रुओं को (हतम्) विनष्ट करें (च) और (मित्रिणः) मैत्रीयुक्त पुरुषों के निकट (यततम्) जाया करें । शेष पूर्ववत् ॥१२ ॥

    इस भाष्य को एडिट करें

    विषय

    पान, तृप्ति, गमन, प्रजा, धन आदि धारण, विजय, रक्षा और शत्रुहनन का उपदेश।

    भावार्थ

    ( शत्रून् हतं च ) और शत्रुओं को मारो। ( मित्रिणः यततंच ) स्नेहयुक्त जनों को यत्नपूर्वक प्राप्त करो, (शेष पूर्ववत् ) इति पञ्चदशो वर्गः॥

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    श्यावाश्व ऋषिः॥ अश्विनौ देवते॥ छन्दः—१—५, १६, १८ विराट् त्रिष्टुप्॥ ७–९, १३ निचृत् त्रिष्टुप्। ६, १०—१२, १४, १५, १७ भुरिक् पंक्ति:। २०, २१, २४ पंक्ति:। १९, २२ निचृत् पंक्ति:। २३ पुरस्ता- ज्ज्योतिर्नामजगती॥ चतुर्विंशत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें

    विषय

    शत्रुहनन-मित्र प्राप्ति

    पदार्थ

    [१] हे (अश्विना) = प्राणापानो! आप (शत्रून् हतं च) = काम-क्रोध-लोभ आदि शत्रुओं का संहार करो। (च मित्रिणः) = स्नेह करनेवाले, दया दान दाक्षिण्य आदि भावों को (यततम्) = अपना साथी बनाओ। अवशिष्ट मन्त्रभाग १० पर व्याख्यात है।

    भावार्थ

    भावार्थ- प्राणसाधना से काम-क्रोध-लोभ आदि का विनाश होकर, दया दान दाक्षिण्य आदि उत्तम भावों की वृद्धि होती है।

    इस भाष्य को एडिट करें
    Top