Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1013
ऋषिः - त्रित आप्त्यः
देवता - पवमानः सोमः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
2
प्रा꣣णा꣡ शिशु꣢꣫र्म꣣ही꣡ना꣢ꣳ हि꣣न्व꣢न्नृ꣣त꣢स्य꣣ दी꣡धि꣢तिम् । वि꣢श्वा꣣ प꣡रि꣢ प्रि꣣या꣡ भु꣢व꣣द꣡ध꣢ द्वि꣣ता꣢ ॥१०१३॥
स्वर सहित पद पाठप्रा꣣णा꣢ । प्र꣣ । आना꣢ । शि꣡शुः꣢꣯ । म꣣ही꣡ना꣢म् । हि꣣न्व꣢न् । ऋ꣣त꣡स्य꣢ । दी꣡धि꣢꣯तिम् । वि꣡श्वा꣢꣯ । प꣡रि꣢꣯ । प्रि꣣या꣢ । भु꣣वत् । अ꣡ध꣢꣯ । द्वि꣡ता꣢ ॥१०१३॥
स्वर रहित मन्त्र
प्राणा शिशुर्महीनाꣳ हिन्वन्नृतस्य दीधितिम् । विश्वा परि प्रिया भुवदध द्विता ॥१०१३॥
स्वर रहित पद पाठ
प्राणा । प्र । आना । शिशुः । महीनाम् । हिन्वन् । ऋतस्य । दीधितिम् । विश्वा । परि । प्रिया । भुवत् । अध । द्विता ॥१०१३॥
सामवेद - मन्त्र संख्या : 1013
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 18; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 6; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 18; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 6; सूक्त » 3; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा की पूर्वार्चिक में ५७० क्रमाङ्क पर परमात्मा के महत्त्व के विषय में व्याख्या की गयी थी। यहाँ वही विषय प्रकारान्तर से कहा जा रहा है।
पदार्थ
(प्राणा) सबको प्राण देनेवाला, (शिशुः) शिशु के समान प्रेम करने योग्य, (महीनाम्) मङ्गल, बुध, बृहस्पति, चन्द्रमा आदि की भूमियों के पृष्ठ पर (ऋतस्य) सूर्य की (दीधितिम्) किरणावलि को (हिन्वन्) भेजता हुआ, पवमान सोम अर्थात् सर्वान्तर्यामी परमेश्वर (विश्वा) सब (प्रिया) प्रिय वस्तुओं में (परि भुवत्) चारों ओर से व्याप्त है। (अध) और (द्विता) दो प्रकार के इसके कार्य हैं—बर्फ, नद, नदी, समुद्र, चन्द्रमा, बादल आदि सौम्य कार्य तथा आग, बिजली, सूर्य, आदि तैजस कार्य ॥१॥
भावार्थ
जो जगदीश्वर सब प्राणियों को प्राण देता है, सूर्य के प्रकाश को सब जगह बिखेरता है, सर्वान्तर्यामी होता हुआ सब जगत् की व्यवस्था करता है, उसकी सब मनुष्य आराधना क्यों न करें? ॥१॥
टिप्पणी
(देखो अर्थव्याख्या मन्त्र संख्या ५७०)
विशेष
ऋषिः—त्रित आप्त्यः (परमात्मा को तीन ढङ्ग से प्राप्त करने में कुशल)॥ देवता—सोमः (शान्तस्वरूप परमात्मा)॥ छन्दः—उष्णिक्।<br>
पदार्थ
२३१ ५७० संख्या पर मन्त्रार्थ द्रष्टव्य है ।
विषय
missing
भावार्थ
व्याख्या देखिये अवि० सं० [५७०] पृ० २५५।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—त्रय ऋषिगणाः। २ काश्यपः ३, ४, १३ असितः काश्यपो देवलो वा। ५ अवत्सारः। ६, १६ जमदग्निः। ७ अरुणो वैतहव्यः। ८ उरुचक्रिरात्रेयः ९ कुरुसुतिः काण्वः। १० भरद्वाजो बार्हस्पत्यः। ११ भृगुर्वारुणिर्जमदग्निर्वा १२ मनुराप्सवः सप्तर्षयो वा। १४, १६, २। गोतमो राहूगणः। १७ ऊर्ध्वसद्मा कृतयशाश्च क्रमेण। १८ त्रित आप्तयः । १९ रेभसूनू काश्यपौ। २० मन्युर्वासिष्ठ २१ वसुश्रुत आत्रेयः। २२ नृमेधः॥ देवता—१-६, ११-१३, १६–२०, पवमानः सोमः। ७, २१ अग्निः। मित्रावरुणौ। ९, १४, १५, २२, २३ इन्द्रः। १० इन्द्राग्नी॥ छन्द:—१, ७ नगती। २–६, ८–११, १३, १६ गायत्री। २। १२ बृहती। १४, १५, २१ पङ्क्तिः। १७ ककुप सतोबृहती च क्रमेण। १८, २२ उष्णिक्। १८, २३ अनुष्टुप्। २० त्रिष्टुप्। स्वर १, ७ निषादः। २-६, ८–११, १३, १६ षड्जः। १२ मध्यमः। १४, १५, २१ पञ्चमः। १७ ऋषभः मध्यमश्च क्रमेण। १८, २२ ऋषभः। १९, २३ गान्धारः। २० धैवतः॥
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके ५७० क्रमाङ्के परमात्ममहत्त्वविषये व्याख्याता। अत्र स एव विषयः प्रकारान्तरेणोच्यते।
पदार्थः
(प्राणा) प्राणः, सर्वेषां प्राणयिता, (शिशुः) शिशुरिव स्पृहणीयः, (महीनाम्) मङ्गलबुधबृहस्पतिचन्द्रादिषु विद्यमानानां पृथिवीनां पृष्ठे (ऋतस्य) सूर्यस्य। [ऋतमित्येष (सूर्यः) वै सत्यम्। ऐ० ब्रा० ४।२०।] (दीधितिम्) किरणावलीम् (हिन्वन्) प्रेषयन्, पवमानः सोमः सर्वान्तर्यामी परमेश्वरः (विश्वा) विश्वानि (प्रिया) प्रियाणि वस्तूनि (परि भुवत्) सर्वतः व्याप्नोति। (अध) अथ च (द्विता) द्विधा अस्य कार्याणि सन्ति—हिमनदनदीसमुद्रचन्द्रपर्जन्यप्रभृतीनि सौम्यानि अग्निविद्युत्सूर्यादीनि तैजसानि च ॥१॥
भावार्थः
यो जगदीश्वरः सर्वान् प्राणिनः प्राणयति, सूर्यप्रकाशं सर्वत्र विकिरति, सर्वान्तर्यामी सन् सर्वजगद्व्यवस्थां करोति स सर्वैर्जनैः कुतो नाराधनीयः ॥१॥
टिप्पणीः
१. ऋ० ९।१०२।१, साम० ५७०।
इंग्लिश (2)
Meaning
Soma, the child-like supporter of mankind, granting us the lustre of the Yajna, surpasses all nice oblations, and doubly stands on the earth and in the sky.
Meaning
Maker of stars and planets, inspiring the light and law of the dynamics of existence, dear adorable giver of fulfilment, Soma rules over both spirit and nature, heaven and earth. (Rg. 9-102-1)
गुजराती (1)
पदार्थ
પદાર્થ : (महीनां शिशुः प्राणा) સ્તુતિઓના પ્રશંસનીય અથવા બાળક સમાન પ્રાણરૂપ સોમ (ऋतस्य दीधितिं हिन्वानः) અમૃત-મોક્ષની દીપ્ત ચમકને પ્રેરિત કરવાને માટે (विश्वा प्रिया अध द्विता) સર્વ પ્રિય સમાન ધર્મી ચેતન અધ-અનન્તર અપ્રિય-અસમાન ધર્મી જડ એ પ્રકારે બે વિભાગોને અથવા સર્વ પ્રિય સુખો અને અપ્રિય-દુઃખોને (परिभुवत्) અધિકૃત કરે છે - વ્યાપ્ત કરે છે. (૫)
भावार्थ
ભાવાર્થ : સ્તુતિઓ દ્વારા પ્રશંસનીય શિશુ સમાન સોમ-શાન્ત સ્વરૂપ પરમાત્માએ અમૃતરૂપ મોક્ષની જ્યોતિની ઝળક-ચમકને પ્રેરિત કરવા માટે સર્વ ચેતનો અને જડોને કર્મફળ રૂપ સુખો અને દુઃખો પર અધિકાર રાખેલ છે. તેથી તેની સ્તુતિ કરવી જોઈએ. (૫)
मराठी (1)
भावार्थ
जो जगदीश्वर सर्व प्राण्यांना प्राण देतो, सूर्याचा प्रकाश सर्व स्थानी पसरवितो सर्वांन्तर्यामी असून सर्व जगाची व्यवस्था करतो. त्याची सर्व माणसांनी आराधना का करू नये? ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal