Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1022
    ऋषिः - वसुश्रुत आत्रेयः देवता - अग्निः छन्दः - पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम -
    14

    आ꣡ ते꣢ अग्न इधीमहि द्यु꣣म꣡न्तं꣢ देवा꣣ज꣡र꣢म् । यु꣢द्ध꣣ स्या꣢ ते꣣ प꣡नी꣢यसी स꣣मि꣢द्दी꣣द꣡य꣢ति꣣ द्य꣡वीष꣢꣯ꣳ स्तो꣣तृ꣢भ्य꣣ आ꣡ भ꣢र ॥१०२२॥

    स्वर सहित पद पाठ

    आ꣢ । ते꣣ । अग्ने । इधीमहि । द्युम꣡न्त꣢म् । दे꣣व । अज꣡र꣢म् । अ꣣ । ज꣡र꣢꣯म् । यत् । ह꣣ । स्या꣢ । ते꣣ । प꣡नी꣢꣯यसी । स꣣मि꣢त् । स꣣म् । इ꣢त् । दी꣣द꣡य꣢ति । द्य꣡वि꣢꣯ । इ꣡ष꣢꣯म् । स्तो꣣तृ꣡भ्यः꣢ । आ । भ꣣र ॥१०२२॥


    स्वर रहित मन्त्र

    आ ते अग्न इधीमहि द्युमन्तं देवाजरम् । युद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषꣳ स्तोतृभ्य आ भर ॥१०२२॥


    स्वर रहित पद पाठ

    आ । ते । अग्ने । इधीमहि । द्युमन्तम् । देव । अजरम् । अ । जरम् । यत् । ह । स्या । ते । पनीयसी । समित् । सम् । इत् । दीदयति । द्यवि । इषम् । स्तोतृभ्यः । आ । भर ॥१०२२॥

    सामवेद - मन्त्र संख्या : 1022
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 21; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 7; सूक्त » 1; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा पूर्वार्चिक में ४१९ क्रमाङ्क पर परमात्मा को सम्बोधित की गयी थी। यहाँ आचार्य को सम्बोधन करते हैं।

    पदार्थ

    हे (देव) ज्ञान-प्रकाश के प्रदाता (अग्ने) विद्वन् आचार्य ! हम (ते) आपके (द्युमन्तम्) तेजस्वी, (अजरम्) पुराना न होनेवाले ज्ञान-समूह को (इधीमहि) अपने अन्दर प्रदीप्त करते हैं। (यत् ह) जो (स्या) वह (ते) आपकी (पनीयसी) अतिशय स्तुति-योग्य (समित्) ज्ञान-दीप्ति (द्यवि) प्रकाशित आपके आत्मा में (दीदयति) प्रदीप्त हो रही है, उस (इषम्) व्याप्त ज्ञानदीप्ति को (स्तोतृभ्यः) ईश्वर-स्तोता हम शिष्यों को (आ भर) प्रदान कीजिए ॥१॥

    भावार्थ

    जो कोई भी विद्याएँ आचार्य जानता है, उन सभी को शिष्यों के लिए भलीभाँति देवे, जिससे शिष्य विद्वान् होकर अपने शिष्यों को पढ़ायें। इस प्रकार विद्या के पढ़ने-पढ़ाने का क्रम आगे-आगे बिना विघ्न के चलता रहे ॥१॥

    इस भाष्य को एडिट करें

    पदार्थ

    (अग्ने देव) हे ज्ञानप्रकाशस्वरूप परमात्मदेव! (ते द्युमन्तम्-अजरम्-आ-इधीमहि) तुझ*103 दीप्तिमान् अजर देव को हम अपने अन्दर पूर्णरूप से प्रकाशित करें—साक्षात् करें (यत्-ह ते स्या पनीयसी समित्) पुनः तेरी जो अत्यन्त स्तुत्य दीप्ति है (द्यवि दीदयति) द्युलोक मोक्षधाम में प्रकाशित है चमकती है*104 (इषं स्तोतृभ्यः-आभर) उस कमनीया को स्तुतिकर्ता उपासकों के लिए आभरित कर दे॥१॥

    टिप्पणी

    [*103. ‘ते—त्वाम्’ विभक्तिव्यत्ययः।] [*104. “दीदयति ज्वलतिकर्मा” [निघं॰ १.१६]।]

    विशेष

    ऋषिः—वसुश्रुतः (सबके बसाने वाले परमात्मा का श्रवण जिसने किया ऐसा उपासक)॥ देवता—अग्निः (ज्ञानप्रकाशस्वरूप परमात्मा)॥ छन्दः—पंक्तिः॥<br>

    इस भाष्य को एडिट करें

    पदार्थ

    मन्त्र का अर्थ ४१९ संख्या पर द्रष्टव्य है ।
     

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    हे (अग्ने) ज्ञानस्वरूप, प्रकाशस्वरूप, परमात्मन् ! हे (देव) सबके प्रकाशक ! (ते) तेरी प्राप्ति के निमित्त या तुझ से हम (द्युमन्तं) प्रकाशित, (अजरम्) न जीर्ण होने वाले, अमर, नित्य अपने आत्मा को (इधीमहि) प्रकाशित करते हैं। (यत्) और जो (द्यवि) मध्य आकाश में (पनीयसी) व्यवहार करने योग्य, अतिस्तुत्य (समिद्) समान रूप से प्रकाशित होने वाली सूर्य रूप ज्योति (दीदयति) चमकती है (स्यः) वह भी (ते) तेरा ही प्रकाश है। इस कारण हे परमात्मन् (स्तोस्तृभ्यः) सत्य गुणों के प्रकाशक विद्वानों को आप ही (इषं) उत्तम ज्ञान और अन्न (आ भर) प्राप्त कराइये।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—त्रय ऋषिगणाः। २ काश्यपः ३, ४, १३ असितः काश्यपो देवलो वा। ५ अवत्सारः। ६, १६ जमदग्निः। ७ अरुणो वैतहव्यः। ८ उरुचक्रिरात्रेयः ९ कुरुसुतिः काण्वः। १० भरद्वाजो बार्हस्पत्यः। ११ भृगुर्वारुणिर्जमदग्निर्वा १२ मनुराप्सवः सप्तर्षयो वा। १४, १६, २। गोतमो राहूगणः। १७ ऊर्ध्वसद्मा कृतयशाश्च क्रमेण। १८ त्रित आप्तयः । १९ रेभसूनू काश्यपौ। २० मन्युर्वासिष्ठ २१ वसुश्रुत आत्रेयः। २२ नृमेधः॥ देवता—१-६, ११-१३, १६–२०, पवमानः सोमः। ७, २१ अग्निः। मित्रावरुणौ। ९, १४, १५, २२, २३ इन्द्रः। १० इन्द्राग्नी॥ छन्द:—१, ७ नगती। २–६, ८–११, १३, १६ गायत्री। २। १२ बृहती। १४, १५, २१ पङ्क्तिः। १७ ककुप सतोबृहती च क्रमेण। १८, २२ उष्णिक्। १८, २३ अनुष्टुप्। २० त्रिष्टुप्। स्वर १, ७ निषादः। २-६, ८–११, १३, १६ षड्जः। १२ मध्यमः। १४, १५, २१ पञ्चमः। १७ ऋषभः मध्यमश्च क्रमेण। १८, २२ ऋषभः। १९, २३ गान्धारः। २० धैवतः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके ४१९ क्रमाङ्के परमात्मानं सम्बोधिता। अत्राचार्यः सम्बोध्यते।

    पदार्थः

    हे (देव) ज्ञानप्रकाशप्रदातः (अग्ने) विद्वन् आचार्य ! वयम् (ते) तव (द्युमन्तम्) तेजोमयम्, (अजरम्) जरारहितम् ज्ञानस्तोमम् (इधीमहि) स्वाभ्यन्तरे प्रदीपयामः। (यत् ह) यत् खलु (स्या) सा (ते) तव (पनीयसी) स्तुत्यतरा (समित्) ज्ञानदीप्तिः (द्यवि) प्रकाशिते तवात्मनि (दीदयति) दीप्यते, ताम् (इषम्) व्याप्तां ज्ञानदीप्तिम् (स्तोतृभ्यः) ईश्वरस्तोतृभ्यः शिष्येभ्यः अस्मभ्यम् (आ भर) आहर ॥१॥२

    भावार्थः

    याः का अपि विद्या आचार्यो जानाति ताः सर्वा अपि शिष्येभ्यः सम्यक् प्रयच्छेत् येन शिष्या विद्वांसो भूत्वा स्वशिष्यान् पाठयेयुः। एवं विद्याध्ययनाध्यापनक्रम उत्तरोत्तरं निर्विघ्नं प्रवर्तेत ॥१॥

    टिप्पणीः

    १. ऋ० ५।६।४, अथ० १८।४।८८ (ऋषिः अथर्वा), अथर्ववेदे ‘आ त्वा॑ग्न, यद् ध सा’, ‘द्यवि इषं’ इति पाठः। साम० ४१८। २. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयमग्निविद्याविदो विदुषो विषये व्याख्यातः।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O Omniscient, Refulgent God, for Thy attainment, we kindle our undecaying immortal, everlasting soul. The highly praiseworthy light of the sun, that shines in heaven, has also emanated from Thee. Grant knowledge and food to those who sing Thy praise !

    Translator Comment

    See verse 419.

    इस भाष्य को एडिट करें

    Meaning

    Let us kindle you, light and fire of life, generous divinity, refulgent and unaging so that the wonderfully admirable light of your blaze shines in heaven and you bring food and energy for the celebrants. (Rg. 5-6-4)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (अग्ने देव) હે જ્ઞાનપ્રકાશ સ્વરૂપ પરમાત્મદેવ ! (ते द्युमन्तम् अजरम् आ इधीमहि) તુજ પ્રકાશમાન અજર દેવને અમે અમારી અંદર પ્રકાશિત કરીએ-સાક્ષાત્ કરીએ. (यत् ह ते स्या पनीयसी समित्) પુનઃ તારી જે સ્તુત્ય દીપ્તિ છે. (द्यवि दीदयति) દ્યુલોક મોક્ષધામમાં પ્રકાશિત છે-ચમકે છે. (इषं स्तोतृभ्यः आभर) તે ચાહવા યોગ્યને સ્તુતિકર્તા ઉપાસકને માટે આભરિત કરી દે-પરિપૂર્ણ કરી દે. (૧)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    आचार्य ज्या विद्या जाणतो त्या सर्व शिष्यांना चांगल्या प्रकारे द्याव्यात, ज्यामुळे शिष्याने विद्वान होऊन आपल्या शिष्यांना शिकवावे. या प्रकारे विद्या शिकणे-शिकविणे यांचा क्रम पुढे सतत चालू राहावा. ॥१॥

    इस भाष्य को एडिट करें
    Top