Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1078
ऋषिः - कश्यपो मारीचः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
9
र꣡सं꣢ ते मि꣣त्रो꣡ अ꣢र्य꣣मा꣡ पिब꣢꣯न्तु꣣ व꣡रु꣢णः कवे । प꣡व꣢मानस्य म꣣रु꣡तः꣢ ॥१०७८॥
स्वर सहित पद पाठर꣡स꣢꣯म् । ते꣣ । मित्रः꣢ । मि꣣ । त्रः꣢ । अ꣣र्यमा꣢ । पि꣡ब꣢꣯न्तु । व꣡रु꣢꣯णः । क꣣वे । प꣡व꣢꣯मानस्य । म꣣रु꣡तः꣢ ॥१०७८॥
स्वर रहित मन्त्र
रसं ते मित्रो अर्यमा पिबन्तु वरुणः कवे । पवमानस्य मरुतः ॥१०७८॥
स्वर रहित पद पाठ
रसम् । ते । मित्रः । मि । त्रः । अर्यमा । पिबन्तु । वरुणः । कवे । पवमानस्य । मरुतः ॥१०७८॥
सामवेद - मन्त्र संख्या : 1078
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 4; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 4; सूक्त » 1; मन्त्र » 3
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
आगे पुनः वही विषय कहा गया है।
पदार्थ
हे (कवे) मेधावी विद्वद्वर आचार्य ! (पवमानस्य ते) शिष्यों के जीवनों को पवित्र करनेवाले आपके (रसम्) विद्यारस को (मित्रः) सबके साथ मित्रवत् व्यवहार करनेवाला शिष्य, (वरुणः) अपने दोषों का निवारण करने के लिए प्रयत्नशील शिष्य, (अर्यमा) शत्रुओं का निग्रह करनेवाला शिष्य, (मरुतः) और अन्य सभी शिष्य (पिबन्तु) पान करें ॥३॥
भावार्थ
शिष्यों की विभिन्न योग्यताएँ और विभिन्न गुण होते हैं। उनकी योग्यता के अनुसार उनका विकास गुरुओं को करना चाहिए। जिस-जिसमें ब्राह्मणत्व, क्षत्रियत्व, वैश्यत्व आदि के गुण हों, उस-उसको उसके अनुरूप विद्यादान से उस-उस वर्ण का अधिकारी बनाना चाहिए ॥३॥
पदार्थ
(कवे) हे क्रान्तदर्शी सर्वज्ञ सोम—शान्तस्वरूप परमात्मन्! (ते पवमानस्य रसम्) तुझ आनन्दधारा में प्राप्त होनेवाले के रस को (मित्रःअर्यमा वरुणः-मरुतः पिबन्तु) मित्र—सर्वमित्र—सबसे स्नेह करनेवाला*55 विशेषतः तेरे से स्नेह करनेवाला, अर्यमा—तुझे स्वामी माननेवाला तेरे प्रति अपने को दे देने वाला समर्पणकर्ता*56, वरुण—तुझे पूर्णरूप से वरनेवाला, अन्य से राग छोड़ देनेवाला तथा मुमुक्षुजन*57 पीवें—पीते हैं। पीने के अधिकारी हैं, हम अधिकारी बनें॥३॥
टिप्पणी
[*55. “सर्वस्य ह्येव मित्रो मित्रम्” [श॰ ५.३.२.७]।] [*56. “यो ददाति सोऽर्यमा” [मै॰ २.३.६]।] [*57. “मरुतो देवविशः” [श॰ २.५.१.१२]।]
विशेष
<br>
विषय
रस-पान
पदार्थ
हे (कवे) = क्रान्तदर्शिन्- सब विद्याओं का उपदेश देनेवाले प्रभो ! [कौति सर्वा विद्याः] (पवमानस्य) = सबके जीवनों को पवित्र करनेवाले (ते) = आपके (रसम्) = दर्शन से होनेवाले अवर्णनीय आनन्द का (पिबन्तु) = पान करते हैं । कौन ? १. (मित्र:) = सबके साथ स्नेह करनेवाले व्यक्ति। अपने को रोगों व पापों से बचानेवाले व्यक्ति [प्रमीते: त्रायते] । २. (अर्यमा) = काम-क्रोध-लोभादि शत्रुओं का नियमन करनेवाले [अरीन् नियच्छति] तथा दान देनेवाले [अर्यमेति तमाहुः यो ददाति] । ३. (वरुणः) = अपने जीवन को व्रतों के बन्धन में बाँधकर [पाशी] प्रकृष्ट ज्ञानी बनते हुए [प्रचेता] जो अपने जीवनों को श्रेष्ठ बनाते हैं। [वरुणो नाम वरः श्रेष्ठः ] । ४. (मरुतः) = प्राणापान की साधना करनेवाले ।
भावार्थ
हम मित्र, अर्यमा, वरुण व मरुत् बनकर प्रभु-दर्शन के रस का पान करें।
विषय
missing
भावार्थ
हे (कवे) कान्तदर्शिन् विद्वन् ! (मित्रः) मृत्यु से बचाने हारा प्राण और (वरुणः) वरुणरूप अपान और (अर्यमा) समान और (मरुतः) शेष प्राणगण भी (पवमानस्य ते) प्रवाहित होते हुए तेरे (रसं) बल को (पिबन्तु) पान करें।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ (१) आकृष्टामाषाः (२, ३) सिकतानिवावरी च। २, ११ कश्यपः। ३ मेधातिथिः। ४ हिरण्यस्तूपः। ५ अवत्सारः। ६ जमदग्निः। ७ कुत्सआंगिरसः। ८ वसिष्ठः। ९ त्रिशोकः काण्वः। १० श्यावाश्वः। १२ सप्तर्षयः। १३ अमहीयुः। १४ शुनःशेप आजीगर्तिः। १६ मान्धाता यौवनाश्वः। १५ मधुच्छन्दा वैश्वामित्रः। १७ असितः काश्यपो देवलो वा। १८ ऋणचयः शाक्तयः। १९ पर्वतनारदौ। २० मनुः सांवरणः। २१ कुत्सः। २२ बन्धुः सुबन्धुः श्रुतवन्धुविंप्रबन्धुश्च गौपायना लौपायना वा। २३ भुवन आप्त्यः साधनो वा भौवनः। २४ ऋषि रज्ञातः, प्रतीकत्रयं वा॥ देवता—१—६, ११–१३, १७–२१ पवमानः सोमः। ७, २२ अग्निः। १० इन्द्राग्नी। ९, १४, १६, इन्द्रः। १५ सोमः। ८ आदित्यः। २३ विश्वेदेवाः॥ छन्दः—१, ८ जगती। २-६, ८-११, १३, १४,१७ गायत्री। १२, १५, बृहती। १६ महापङ्क्तिः। १८ गायत्री सतोबृहती च। १९ उष्णिक्। २० अनुष्टुप्, २१, २३ त्रिष्टुप्। २२ भुरिग्बृहती। स्वरः—१, ७ निषादः। २-६, ८-११, १३, १४, १७ षड्जः। १-१५, २२ मध्यमः १६ पञ्चमः। १८ षड्जः मध्यमश्च। १९ ऋषभः। २० गान्धारः। २१, २३ धैवतः॥
संस्कृत (1)
विषयः
अथ पुनरपि स एव विषय उच्यते।
पदार्थः
हे (कवे) मेधाविन् विद्वद्वर आचार्य ! (पवमानस्य ते) शिष्याणां जीवनानि पवित्रीकुर्वतः तव (रसम्) विद्यारसम् (मित्रः) सर्वैः सह मित्रवद् व्यवहर्ता शिष्यः, (अर्यमा) शत्रुनिग्रहकर्ता शिष्यः। [अर्यमा अरीन् नियच्छति। निरु० ११।२३।] (वरुणः) स्वदोषनिवारणाय प्रयत्नशीलः शिष्यः, (मरुतः) अन्ये च शिष्याः (पिबन्तु) आस्वादयन्तु ॥३॥
भावार्थः
शिष्याणां विभिन्ना योग्यता विभिन्ना गुणाश्च भवन्ति। तेषां योग्यतानुसारं तद्विकासो गुरुभिः कर्त्तव्यः। यस्मिन् यस्मिन् ब्राह्मणत्व-क्षत्रियत्व- वैश्यत्वादिगुणाः सन्ति स तदनुरूपविद्यादानेन तत्तद्वर्णाधिकारी कार्यः ॥३॥
टिप्पणीः
१. ऋ० ९।६४।२४, ‘पिबन्तु’ इत्यत्र ‘पिब॑न्ति॒’।
इंग्लिश (2)
Meaning
O sage, may Mitra, Aryama, Varuna and other airs in the body, enjoy thy ever-flowing strength!
Translator Comment
Mitra, the air that saves us from death. Aryama means Saman air. Varuna means Apan air. Maruts mean other airs.
Meaning
O creative poet of existence and omniscience, pure, purifying and ever flowing divinity, Mitra, enlightened all-loving people, Aryama, men of judgement and discrimination, Varuna, people of rectitude worthy of universal choice, Maruts, vibrant warriors of peace and heroes of karmic progress, all drink and enjoy the nectar sweets of your presence in company. (Rg. 9-64-24)
गुजराती (1)
पदार्थ
પદાર્થ : (कवे) ક્રાન્તદર્શી સર્વજ્ઞ સોમ-શાન્ત સ્વરૂપ પરમાત્મન્ ! (ते पवमानस्य रसम्) તારી આનંદધારામાં પ્રાપ્ત થનારના રસને (मित्रः अर्यमा वरुण मरुतः पिबन्तु) મિત્ર = સર્વથી સ્નેહ કરનાર વિશેષતઃ તારાથી સ્નેહ કરનાર, અર્યમા = તને સ્વામી માનનાર પોતાને તને આપનાર-સમર્પણ કરનાર, (वरुणः) તને પૂર્ણ રૂપથી વરનાર, અન્યથી રાગ છોડનાર તથા મુમુક્ષુજનો પીએ-પાન કરે છે. પીવાના અધિકારી છે, અમે અધિકારી બનીએ. (૩)
मराठी (1)
भावार्थ
शिष्यांमध्ये भिन्न भिन्न योग्यता व भिन्न भिन्न गुण असतात, त्यांच्या योग्यतेनुसार त्यांचा विकास गुरूंनी केला पाहिजे ज्यांच्या मध्ये ब्राह्मणत्व, क्षत्रियत्व, वैश्यत्व इत्यादीचे गुण असतील त्यानुसार त्यांना विद्यादानाने त्या त्या वर्णाचा अधिकारी बनविले पाहिजे. ॥३॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal