Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1203
    ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
    12

    आ꣡ प꣢वमान धारया र꣣यि꣢ꣳ स꣣ह꣡स्र꣢वर्चसम् । अ꣣स्मे꣡ इ꣢न्दो स्वा꣣भु꣡व꣢म् ॥१२०३॥

    स्वर सहित पद पाठ

    आ । प꣣वमान । धारय । र꣢यिम् । स꣣ह꣡स्र꣢वर्चसम् । स꣣ह꣡स्र꣢ । व꣣र्च꣡सम् । अस्मे꣡इति꣢ । इ꣣न्दो । स्वाभु꣡व꣢म् । सु꣣ । आभु꣡व꣢म् ॥१२०३॥


    स्वर रहित मन्त्र

    आ पवमान धारया रयिꣳ सहस्रवर्चसम् । अस्मे इन्दो स्वाभुवम् ॥१२०३॥


    स्वर रहित पद पाठ

    आ । पवमान । धारय । रयिम् । सहस्रवर्चसम् । सहस्र । वर्चसम् । अस्मेइति । इन्दो । स्वाभुवम् । सु । आभुवम् ॥१२०३॥

    सामवेद - मन्त्र संख्या : 1203
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 8
    (राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 3; सूक्त » 1; मन्त्र » 8
    Acknowledgment

    हिन्दी (4)

    विषय

    अगले मन्त्र में परमात्मा से प्रार्थना की गयी है।

    पदार्थ

    हे (पवमान) पवित्रता देनेवाले (इन्दो) रस से भिगोनेवाले परमात्मन् ! आप (अस्मे) हम में (सहस्र-वर्चसम्) अनन्त ब्रह्मवर्चस से युक्त, (स्वाभुवम्) अतिशय व्यापक (रयिम्) दिव्य आनन्द रूप धन को (धारय) स्थापित करो ॥८॥

    भावार्थ

    परमेश्वर के उपासक आयुष्मान् तेजस्वी, ब्रह्मवर्चस्वी, दिव्य आनन्द से युक्त, विद्वान् और श्रीमान् बनते हैं ॥८॥

    इस भाष्य को एडिट करें

    पदार्थ

    (इन्दो पवमान) हे आनन्दरसपूर्ण धारारूप में प्राप्त होने वाले परमात्मन्! तू (सहस्रवर्चसम्) बहुत तेजस्वी (स्वाभुवम्) शोभन सत्ता वाले (रयिम्) ऐश्वर्य—मोक्षैश्वर्य को (अस्मे आधारय) हमारे लिये—हमारे अन्दर आधान कर॥८॥

    विशेष

    <br>

    इस भाष्य को एडिट करें

    विषय

    आत्मज्ञान व अभय

    पदार्थ

    हे (पवमान) = हमारे जीवनों को पवित्र करनेवाले (इन्दो) = परमैश्वर्य-सम्पन्न प्रभो! आप (अस्मे) = हममें (स्वाभुवम्) = [स्व=आत्मा भू-होना] आत्मा में होनेवाले, अर्थात् आत्मविषयक (सहस्रवर्चसम्) = आत्मज्ञान के द्वारा अनन्त शक्ति देनेवाले (रयिम्) = ज्ञान-धन को (आधारय) = सर्वथा धारण कराइए । आपकी कृपा से हम आत्मज्ञान प्राप्त करें, और अपनी महिमा का अनुभव करें। आत्मज्ञान हमें निर्भीक व शक्ति-सम्पन्न बनाता है । आत्मज्ञान प्राप्त करके मनुष्य मृत्यु आदि के भय से ऊपर उठ जाता है|

    भावार्थ

    हम आत्मज्ञान प्राप्त करके अभय बन जाएँ।

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    हे (पवमान) सर्वव्यापक ! हे (इन्दो) तेजःस्वरूप ! (सहस्रवर्चसम्) सहस्रों दीप्तियों से युक्त, (स्वाभुवम्) उत्तम सामर्थ्य से सम्पन्न, (रयिं) ऐश्वर्य और बल को (अस्मे) हमें (धारय) धारण करा।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१ प्रतर्दनो दैवोदामिः। २-४ असितः काश्यपो देवलो वा। ५, ११ उचथ्यः। ६, ७ ममहीयुः। ८, १५ निध्रुविः कश्यपः। ९ वसिष्ठः। १० सुकक्षः। १२ कविंः। १३ देवातिथिः काण्वः। १४ भर्गः प्रागाथः। १६ अम्बरीषः। ऋजिश्वा च। १७ अग्नयो धिष्ण्या ऐश्वराः। १८ उशनाः काव्यः। १९ नृमेधः। २० जेता माधुच्छन्दसः॥ देवता—१-८, ११, १२, १५-१७ पवमानः सोमः। ९, १८ अग्निः। १०, १३, १४, १९, २० इन्द्रः॥ छन्दः—२-११, १५, १८ गायत्री। त्रिष्टुप्। १२ जगती। १३ बृहती। १४, १५, १८ प्रागाथं। १६, २० अनुष्टुप् १७ द्विपदा विराट्। १९ उष्णिक्॥ स्वरः—२-११, १५, १८ षड्जः। १ धैवतः। १२ निषादः। १३, १४ मध्यमः। १६,२० गान्धारः। १७ पञ्चमः। १९ ऋषभः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    अथ परमात्मा प्रार्थ्यते।

    पदार्थः

    हे (पवमान) पवित्रताप्रदायक (इन्दो) रसेन क्लेदक परमात्मन् ! त्वम् (अस्मे) अस्मासु [अस्मच्छब्दात् ‘सुपां सुलुक्०’ अ० ७।१।३९ इत्यनेन सप्तमीबहुवचनस्य शे आदेशः।] (सहस्रवर्चसम्) अनन्तब्रह्मवर्चसयुक्तम्, (स्वाभुवम्) सुव्यापकम् (रयिम्) दिव्यानन्दरूपं धनम् (धारय) स्थापय ॥८॥

    भावार्थः

    परमात्मोपासकाः खल्वायुष्मन्तस्तेजस्विनो ब्रह्मवर्चस्विनो दिव्यानन्दा विद्वांसः श्रीमन्तश्च जायन्ते ॥८॥

    टिप्पणीः

    १. ऋ० ९।१२।९, ‘धारय’ इति पाठः।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O All-pervading, Glorious God, give us wealth bright with a thousand splendours, and endowed with fine power!

    इस भाष्य को एडिट करें

    Meaning

    O Soma, pure, purifying and universally flowing, refulgent and glorious, come, bless and bring us wealth, honour and excellence of thousandfold lustre, self- sustaining and abundant. (Rg. 9-12-9)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (इन्दो पवमान) હે આનંદરસપૂર્ણ ધારારૂપમાં પ્રાપ્ત થનાર પરમાત્મન્ ! તું (सहस्रवर्चसम्) અત્યંત તેજસ્વી (स्वाभुवम्) શોભન સત્તાવાળા (रयिम्) ઐશ્વર્ય-મોક્ષૈશ્વર્યને (अस्मे आधारय) અમારે માટેઅમારી અંદર આધાન કર.-ધારણ કરાવ. (૮)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    परमेश्वराचे उपासक, दीर्घजीवी, तेजस्वी, ब्रह्मवर्चस्वी, दिव्य आनंदाने युक्त, विद्वान व श्रीमान बनतात. ॥८॥

    इस भाष्य को एडिट करें
    Top