Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1210
    ऋषिः - अहमीयुराङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
    5

    अ꣣या꣢ वी꣣ती꣡ परि꣢꣯ स्रव꣣ य꣡स्त꣢ इन्दो꣣ म꣢दे꣣ष्वा꣢ । अ꣣वा꣡ह꣢न्नव꣣ती꣡र्नव꣢꣯ ॥१२१०॥

    स्वर सहित पद पाठ

    अ꣣या꣢ । वी꣣ती꣢ । प꣡रि꣢꣯ । स्र꣣व । यः꣢ । ते꣣ । इन्दो । म꣡दे꣢꣯षु । आ । अ꣣वा꣡ह꣢न् । अ꣣व । अ꣡ह꣢꣯न् । न꣣वतीः꣢ । न꣡व꣢꣯ ॥१२१०॥


    स्वर रहित मन्त्र

    अया वीती परि स्रव यस्त इन्दो मदेष्वा । अवाहन्नवतीर्नव ॥१२१०॥


    स्वर रहित पद पाठ

    अया । वीती । परि । स्रव । यः । ते । इन्दो । मदेषु । आ । अवाहन् । अव । अहन् । नवतीः । नव ॥१२१०॥

    सामवेद - मन्त्र संख्या : 1210
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 5; सूक्त » 1; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा की पूर्वार्चिक में ४९५ क्रमाङ्क पर परमात्मा को सम्बोधन करके व्याख्या की गयी थी। यहाँ वीर मनुष्य को सम्बोधन है।

    पदार्थ

    हे (इन्दो) तेज से प्रदीप्त वीर ! तू (अया वीती) इस रीति से (परि स्रव) व्यवहार कर कि (यः) जो मनुष्य (ते मदेषु आ) तेरे वीरताजनित उत्साहों के सम्पर्क में आए, वह (नवनवतीः) नब्बे-नब्बे शत्रु-योद्धाओं के नौ व्यूहों को (अवाहन्) मार गिराए ॥१॥

    भावार्थ

    वीर सेनापति अपनी सेना के योद्धाओं को इस प्रकार उत्साहित करे कि वे शत्रु योद्धाओं के सैकड़ों भी व्यूहों को क्षण भर में छिन्न-भिन्न कर दें। आन्तरिक देवासुरसङ्ग्राम का सेनापति जीवात्मा भी आन्तरिक शत्रुओं को नष्ट करने के लिए ऐसा ही करे ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या ४९५)

    विशेष

    ऋषिः—अमहीयुः (पृथिवी का नहीं मोक्षधाम का इच्छुक)॥ देवता—पवमानः सोमः (धारारूप में प्राप्त शान्तस्वरूप परमात्मा)॥ छन्दः—गायत्री॥<br>

    इस भाष्य को एडिट करें

    विषय

    शत्रु-संहार

    पदार्थ

    मन्त्र संख्या ४९५ पर इसका अर्थ द्रष्टव्य है ।
     

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अविकल सं० [४९५] पृ० २४६।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१ प्रतर्दनो दैवोदामिः। २-४ असितः काश्यपो देवलो वा। ५, ११ उचथ्यः। ६, ७ ममहीयुः। ८, १५ निध्रुविः कश्यपः। ९ वसिष्ठः। १० सुकक्षः। १२ कविंः। १३ देवातिथिः काण्वः। १४ भर्गः प्रागाथः। १६ अम्बरीषः। ऋजिश्वा च। १७ अग्नयो धिष्ण्या ऐश्वराः। १८ उशनाः काव्यः। १९ नृमेधः। २० जेता माधुच्छन्दसः॥ देवता—१-८, ११, १२, १५-१७ पवमानः सोमः। ९, १८ अग्निः। १०, १३, १४, १९, २० इन्द्रः॥ छन्दः—२-११, १५, १८ गायत्री। त्रिष्टुप्। १२ जगती। १३ बृहती। १४, १५, १८ प्रागाथं। १६, २० अनुष्टुप् १७ द्विपदा विराट्। १९ उष्णिक्॥ स्वरः—२-११, १५, १८ षड्जः। १ धैवतः। १२ निषादः। १३, १४ मध्यमः। १६,२० गान्धारः। १७ पञ्चमः। १९ ऋषभः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके ४९५ क्रमाङ्के परमात्मानं सम्बोध्य व्याख्याता। अत्र वीरो जनः सम्बोध्यते।

    पदार्थः

    हे (इन्दो) तेजसा देदीप्त वीर ! त्वम् (अया वीती२) अनया रीत्या (परि स्रव) व्यवहर, यत् (यः) यो जनः (ते मदेषु आ) तव वीरताजनितानाम् उत्साहानां सम्पर्कं प्राप्नुयात्, सः (नवनवतीः) नवतिनवतिसंख्यकानां शत्रुयोद्धॄणां नवव्यूहान् (अवाहन्) अवहन्यात् ॥१॥

    भावार्थः

    वीरः सेनापतिः स्वसेनाया भटानेवमुत्साहयेद् यत्ते प्रतिभटानां शतशोऽपि व्यूहान् क्षणेनावच्छिन्द्युः। आन्तरस्य देवासुरसंग्रामस्य चमूपतिर्जीवात्माप्यान्तरान् शत्रूनुत्सादयितुं तथैवाचरेत् ॥१॥

    टिप्पणीः

    १. ऋ० ९।६१।१, साम० ४९५। २. अया अनया वीत्या मार्गेण परिस्रव—इति वि०। अया अनेन रसेन वीती वीत्यै इन्द्रस्य भक्षणाय परिस्रव परिक्षर—इति सा०।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O God, shower blessing through universal pervasion, whereby the soul enjoying the delights granted by Thee, overcomes eight hundred and ten sins !

    Translator Comment

    See verse 495. ^See verse 179 for the detailed explanation of 810 sins.

    इस भाष्य को एडिट करें

    Meaning

    O Soma, joyous ruler and protector of life, let this creative peace, presence, power and policy of yours prevail and advance, promoting those who join the happy advance, and repelling, dispelling, even destroying ninety-and-nine strongholds of darkness which obstruct the progress. (Rg. 9-61-1)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (इन्द्रो) હે આર્દ્ર આનંદરસ ધારાવાળા પરમાત્મન્ ! તું (अया वीती) એ વ્યાપ્તિથી (परिस्रव) સર્વત્ર સ્રવિત થા કે (मदेषु) હર્ષોમાં (यः ते) જે તારો હર્ષ-આનંદ સમગ્ર રૂપમાં પ્રસિદ્ધ છે તે (नवतीः नव) ગતિ પ્રવૃત્તિઓ નવ-મન, બુદ્ધિ, ચિત્ત, અહંકાર અને પાંચ જ્ઞાનેન્દ્રિયોમાં થનારી છે, તેને (अवाहन्) નિરુદ્ધ કરી દે છે-ઉપાસકને મુમુક્ષુ બનાવી દે છે. એવો તું પ્રાપ્ત થા. (૯)

     

    भावार्थ

    ભાવાર્થ : આનંદરસ ભરેલ પરમાત્મન્ ! તું એ વ્યાપ્તિથી એમ સર્વત્રથી પ્રાપ્ત થા. સમસ્ત હર્ષોઆનંદોથી તારો હર્ષ-આનંદ પ્રસિદ્ધ છે, તે ઉપાસકની નેત્ર આદિ પાંચ જ્ઞાનેન્દ્રિયો અને મન, બુદ્ધિ, ચિત્ત, અહંકાર એ ચાર અન્તઃકરણની નવ ગતિ પ્રવૃત્તિઓને દબાવી દે-નિરુદ્ધ કરી દે-ઉપાસક યોગીથી અલગ કરીને જીવનમુક્ત બનાવી દે. (૯)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    वीर सेनापतीने आपल्या सेनेतील योध्यांना याप्रकारे उत्साहित करावे, की त्यांनी शत्रूंच्या योध्यांनी रचलेल्या शेकडो व्यूहांना क्षणभरात छिन्न भिन्न करावे. आंतरिक सेनापती जीवात्म्यानेही आंतरिक शत्रूंना याच प्रकारे नष्ट करावे. ॥१॥

    इस भाष्य को एडिट करें
    Top