Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1225
ऋषिः - उचथ्य आङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
8
अ꣡ध्व꣢र्यो꣣ अ꣡द्रि꣢भिः सु꣣त꣡ꣳ सोमं꣢꣯ प꣣वि꣢त्र꣣ आ꣡ न꣢य । पु꣣नाही꣡न्द्रा꣢य꣣ पा꣡त꣢वे ॥१२२५॥
स्वर सहित पद पाठअ꣡य्व꣢꣯र्यो । अ꣡द्रि꣢꣯भिः । अ । द्रि꣣भिः । सुत꣢म् । सो꣡म꣢꣯म् । प꣣वि꣡त्रे꣢ । आ । नय꣣ । पुनाहि꣢ । इ꣡न्द्रा꣢꣯य । पा꣡त꣢꣯वे ॥१२२५॥
स्वर रहित मन्त्र
अध्वर्यो अद्रिभिः सुतꣳ सोमं पवित्र आ नय । पुनाहीन्द्राय पातवे ॥१२२५॥
स्वर रहित पद पाठ
अय्वर्यो । अद्रिभिः । अ । द्रिभिः । सुतम् । सोमम् । पवित्रे । आ । नय । पुनाहि । इन्द्राय । पातवे ॥१२२५॥
सामवेद - मन्त्र संख्या : 1225
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 7; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 7; सूक्त » 1; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा की व्याख्या पूर्वार्चिक में ४९९ क्रमाङ्क पर ज्ञान-यज्ञ के विषय में की गयी थी। यहाँ उपासना-यज्ञ का वर्णन करते हैं।
पदार्थ
हे (अध्वर्यो) उपासना-यज्ञ के सञ्चालक उपासक ! तू (अद्रिभिः) ध्यानरूप सिल-बट्टों से (सुतम्) अभिषुत किये गये (सोमम्) भक्तिरस को (पवित्रे) पवित्र हृदय में (आनय) ला और (इन्द्राय पातवे) परमात्मा के पान के लिए उसे (पुनीहि) पवित्र कर ॥१॥
भावार्थ
छल, छिद्र, आडम्बर आदि से रहित पवित्र भक्तिरस से ही परमेश्वर तृप्त होता है ॥१॥
टिप्पणी
(देखो अर्थव्याख्या मन्त्र संख्या ४९९)
विशेष
ऋषिः—उक्थ्यः (वाक्-स्तुति करने में कुशल१)॥ देवता—सोम (शान्त परमात्मा)॥ छन्दः—गायत्री॥<br>
विषय
missing
भावार्थ
व्याख्या देखो अविकल सं० [४९९] पृ० २४८।
टिप्पणी
‘पुनाहीन्द्राय’ इति ऋ०।
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ प्रतर्दनो दैवोदामिः। २-४ असितः काश्यपो देवलो वा। ५, ११ उचथ्यः। ६, ७ ममहीयुः। ८, १५ निध्रुविः कश्यपः। ९ वसिष्ठः। १० सुकक्षः। १२ कविंः। १३ देवातिथिः काण्वः। १४ भर्गः प्रागाथः। १६ अम्बरीषः। ऋजिश्वा च। १७ अग्नयो धिष्ण्या ऐश्वराः। १८ उशनाः काव्यः। १९ नृमेधः। २० जेता माधुच्छन्दसः॥ देवता—१-८, ११, १२, १५-१७ पवमानः सोमः। ९, १८ अग्निः। १०, १३, १४, १९, २० इन्द्रः॥ छन्दः—२-११, १५, १८ गायत्री। त्रिष्टुप्। १२ जगती। १३ बृहती। १४, १५, १८ प्रागाथं। १६, २० अनुष्टुप् १७ द्विपदा विराट्। १९ उष्णिक्॥ स्वरः—२-११, १५, १८ षड्जः। १ धैवतः। १२ निषादः। १३, १४ मध्यमः। १६,२० गान्धारः। १७ पञ्चमः। १९ ऋषभः॥
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके ४९९ क्रमाङ्के ज्ञानयज्ञविषये व्याख्याता। अत्रोपासनायज्ञविषयो वर्ण्यते।
पदार्थः
हे (अध्वर्यो) उपासनायज्ञस्य सञ्चालक उपासक ! त्वम् (अद्रिभिः) ध्यानरूपैः पेषणपाषाणैः (सुतम्) अभिषुतम् (सोमम्) भक्तिरसम् (पवित्रे) परिपूते हृदये (आनय) आहर। किञ्च, (इन्द्राय पातवे) परमात्मनः पानाय तम् (पुनाहि) पुनीहि, पवित्रय ॥१॥२
भावार्थः
छलच्छिद्राडम्बरादिरहितेन पवित्रेणैव भक्तिरसेन परमेश्वरस्तृप्यति ॥१॥
टिप्पणीः
१. ऋ० ९।५१।१, ‘आ सृ॑ज। पुनी॒हीन्द्रा॑य॒’ इति पाठः। य० २०।३१ ‘आ न॑य। पु॒नी॒हीन्द्रा॑य’ इति पाठः। साम० ४९९। २. यजुर्भाष्ये दयानन्दर्षिर्मन्त्रमिमं सोमौषधिविषये व्याख्यातवान्।
इंग्लिश (2)
Meaning
O Yogi, establish in the heart, the knowledge acquired through yogic practices; make thou it pure for the soul to drink!
Translator Comment
See verse 558.
Meaning
O high priest of soma yajna, create the awareness of Soma, spirit of purity and divinity collected and concentrated by the senses and mind in the heart, and sanctify and intensify it there for exhilaration of the soul. (Rg. 9-51-1)
गुजराती (1)
पदार्थ
પદાર્થ : (अध्वर्यो) હે અધ્યાત્મ યજ્ઞના યાજક ! તું (अद्रिभिः सुतं सोमम्) શ્લોકકર્તા-સ્તુતિ કરનાર દ્વારા નિષ્પાદિત-ભાવિત શાન્ત પરમાત્માને (पवित्रे) પ્રાણાપાન સ્થાન હૃદયમાં (आनय) લઈ આવ-બેસાડ (इन्द्राय पातवे) ત્યાં આત્માને પાન કરાવવા માટે બિરાજમાન થા (पुनाहि) તું પોતાની અંદર પ્રવાહિત કર. (૩)
भावार्थ
ભાવાર્થ : હે અધ્યાત્મ યજ્ઞના યાજક, પ્રેરક મહાનુભાવ, તું સ્તુતિકર્તા વિદ્વાનો દ્વારા નિષ્પાદિતભાવિત શાન્ત પરમાત્માને હૃદયમાં બેસાડ, ત્યાં ઉપાસક આત્માને પાન કરાવવા માટે પ્રવાહિત કર. (૩)
मराठी (1)
भावार्थ
छल, दोष, आडम्बर इत्यादींने रहित पवित्र भक्तीरसानेच परमेश्वर तृप्त होतो. ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal