Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1244
ऋषिः - उशना काव्यः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
38
प्रे꣡ष्ठं꣢ वो꣣ अ꣡ति꣢थिꣳ स्तु꣣षे꣢ मि꣣त्र꣡मि꣢व प्रि꣣य꣢म् । अ꣢ग्ने꣣ र꣢थं꣣ न꣡ वेद्य꣢꣯म् ॥१२४४॥
स्वर सहित पद पाठप्रे꣡ष्ठ꣢꣯म् । वः꣣ । अ꣡ति꣢꣯थिम् । स्तु꣣षे꣢ । मि꣣त्र꣢म् । मि꣣ । त्र꣢म् । इ꣣व । प्रिय꣢म् । अ꣡ग्ने꣢꣯ । र꣡थ꣢꣯म् । न । वे꣡द्य꣢꣯म् ॥१२४४॥
स्वर रहित मन्त्र
प्रेष्ठं वो अतिथिꣳ स्तुषे मित्रमिव प्रियम् । अग्ने रथं न वेद्यम् ॥१२४४॥
स्वर रहित पद पाठ
प्रेष्ठम् । वः । अतिथिम् । स्तुषे । मित्रम् । मि । त्रम् । इव । प्रियम् । अग्ने । रथम् । न । वेद्यम् ॥१२४४॥
सामवेद - मन्त्र संख्या : 1244
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 18; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 9; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 18; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 9; सूक्त » 1; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा की व्याख्या पूर्वार्चिक में ५ क्रमाङ्क पर परमात्मा की स्तुति के विषय में की जा चुकी है। यहाँ परमात्मा और राजा दोनों का विषय दर्शाते हैं।
पदार्थ
हे (अग्ने) जग के नेता परमात्मन् वा राष्ट्र के नेता राजन् ! (प्रेष्ठम्) अतिशय प्रिय, (अतिथिम्) अतिथि के समान सत्कार-योग्य, (मित्रम् इव) मित्र के समान (प्रियम्) तृप्तिप्रदाता और (रथं न) रथ के समान (वेद्यम्) प्राप्तव्य (वः) आपकी मैं (स्तुषे) स्तुति करता हूँ अर्थात् आपके गुणों का वर्णन करता हूँ ॥१॥ यहाँ उपमालङ्कार है ॥१॥
भावार्थ
जैसे लोग परमात्मा की पूजा करें, वैसे ही राजा का भी सत्कार करें और जैसे परमात्मा लोगों को तृप्ति देता है, वैसे ही राजा भी प्रजाओं को तृप्त करे ॥१॥
टिप्पणी
(देखो अर्थव्याख्या मन्त्र संख्या ५)
विशेष
ऋषिः—उशनाः (स्वकल्याणार्थ परमात्मसङ्गति का इच्छुक)॥ देवता—अग्निः (ज्ञानप्रकाशस्वरूप परमात्मा)॥ छन्दः—गायत्री॥<br>
विषय
missing
भावार्थ
व्याख्या देखो अविकल सं० [५] पृ० ३।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ प्रतर्दनो दैवोदामिः। २-४ असितः काश्यपो देवलो वा। ५, ११ उचथ्यः। ६, ७ ममहीयुः। ८, १५ निध्रुविः कश्यपः। ९ वसिष्ठः। १० सुकक्षः। १२ कविंः। १३ देवातिथिः काण्वः। १४ भर्गः प्रागाथः। १६ अम्बरीषः। ऋजिश्वा च। १७ अग्नयो धिष्ण्या ऐश्वराः। १८ उशनाः काव्यः। १९ नृमेधः। २० जेता माधुच्छन्दसः॥ देवता—१-८, ११, १२, १५-१७ पवमानः सोमः। ९, १८ अग्निः। १०, १३, १४, १९, २० इन्द्रः॥ छन्दः—२-११, १५, १८ गायत्री। त्रिष्टुप्। १२ जगती। १३ बृहती। १४, १५, १८ प्रागाथं। १६, २० अनुष्टुप् १७ द्विपदा विराट्। १९ उष्णिक्॥ स्वरः—२-११, १५, १८ षड्जः। १ धैवतः। १२ निषादः। १३, १४ मध्यमः। १६,२० गान्धारः। १७ पञ्चमः। १९ ऋषभः॥
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके ५ क्रमाङ्के परमात्मस्तुतिविषये व्याख्याता। अत्र परमात्मनृपत्योरुभयोर्विषय उच्यते।
पदार्थः
हे (अग्ने) जगन्नायक परमात्मन् राष्ट्रनायक राजन् वा ! (प्रेष्ठम्) प्रियतमम्, (अतिथिम्) अतिथिवत् सत्करणीयम्, (मित्रम् इव) सखायमिव (प्रियम्) प्रीणयितारम्, (रथं न) रथमिव (वेद्यम्) प्राप्तव्यम् (वः) त्वाम्, अहम् (स्तुषे) स्तौमि, तव गुणान् वर्णयामीत्यर्थः ॥१॥ अत्रोपमाङ्कारः ॥१॥
भावार्थः
यथा जनाः परमात्मानं पूजयेयुस्तथा राजानमपि सत्कुर्युः। यथा च परमात्मा जनान् प्रीणयति तथा राजापि प्रजाः प्रीणयेत् ॥१॥
टिप्पणीः
१. ऋ० ८।८४।१, ‘अग्ने’ इत्यत्र ‘अ॒ग्निं’ इति। साम० ५।
इंग्लिश (2)
Meaning
O men, for your welfare, I describe fire, dear as a friend, most respectable as a guest, fit to be burnt in an altar, and messenger of gods like a chariot!
Translator Comment
$ See verse 5.^I refers to God. Gods: the forces of nature like air, water, light etc. Fire Sets in motion the air and other physical objects. Just as a guest अतिथि does not stay in one place alone, but keeps moving, so fire by nature is ever moving. Fire is our friend as it serves us in various ways.
Meaning
I sing and celebrate the glories of Agni, lord omniscient, light and leader of the world, dearest and most welcome as an enlightened guest, loving as a friend, who like a divine harbinger, reveals the light of knowledge to us. (Rg. 8-84-1)
गुजराती (1)
पदार्थ
પદાર્થ : (अग्ने) હે જ્ઞાન-પ્રકાશસ્વરૂપ પરમાત્મન્ ! (वः) તું (मित्रम् इव प्रियम्) મિત્ર સમાન પ્રિય, (वेद्यं रथं नः) વેદિ = પૃથિવી પર રમણ-યાત્રા કરવા યોગ્ય પ્રિય રથની સમાન મારા અંતઃકરણમાં રમણ કરનાર, (प्रेष्ठम् अतिथिम्) મિત્ર અને રથથી પણ પ્રિય અતિથિ દેવની (स्तुषे) હું સ્તુતિ કરું છું. (પ)
भावार्थ
ભાવાર્થ : હે પરમાત્મન્ ! તું મારો પ્રિયતમ અતિથિ છે, તું મારા હૃદયરૂપી ગૃહમાં અર્થાત્ અંતઃકરણ રૂપ ઘરમાં બિરાજે છે. હે પરમાત્મન્ ! તને રથ પ્રિય છે અને મને તેથી પણ અધિક પ્રિય છે, પ્રિયતર છે, મારું શરીર એ મારો રથ છે. મારો મિત્ર એ મારો પ્રાણ છે, પરન્તુ હે પરમાત્મન્ ! તું મને મારા શરીર અને પ્રાણ કરતાં પણ અત્યંત પ્રિય છે. હું તારી સ્નેહપૂર્વક ભાવથી સ્તુતિ કરું છું. જેમ સાંસારિક-જીવનયાત્રામાં રથ પ્રિય અને શરીરનો સહાયક છે. જેમ સાંસારિક મિત્ર પ્રિય અને મનનો સહાયક છે; તેમ હે પરમાત્મન્ ! તું અત્યંત પ્રિય અને આત્માનો સહાયક છે. તેથી મારો અતિથિ બની જા, મારા શરીરની નસે-નસમાં વાસ કર, મારા પ્રાણમાં રમણ કર, મારા આત્મામાં સમાઈ જાવ્યાપક બની જા. તું લેનાર અતિથિ નહિ, પરન્તુ તું તો આપનાર અતિથિ છો, તેથી તું અત્યંત પ્રિય છો, સ્તુતિ લઈ જા અને શાંતિપ્રસાદ પ્રદાન કરી જા. (૫)
मराठी (1)
भावार्थ
जसे लोक परमात्म्याची पूजा करतात, तसेच राजाचाही सत्कार करावा व जसे परमात्मा लोकांना तृप्त करतो, तसेच राजानेही प्रजेला तृप्त करावे. ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal