Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1255
ऋषिः - पराशरः शाक्त्यः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
22
म꣣ह꣡त्तत्सोमो꣢꣯ महि꣣ष꣡श्च꣢कारा꣣पां꣡ यद्गर्भोऽवृ꣢꣯णीत दे꣣वा꣢न् । अ꣡द꣢धा꣣दि꣢न्द्रे꣣ प꣡व꣢मान꣣ ओ꣡जोऽज꣢꣯नय꣣त्सू꣢र्ये꣣ ज्यो꣢ति꣣रि꣡न्दुः꣢ ॥१२५५॥
स्वर सहित पद पाठम꣣ह꣢त् । तत् । सो꣡मः꣢꣯ । म꣣हिषः꣢ । च꣣कार । अ꣣पा꣢म् । यत् । ग꣡र्भः꣢꣯ । अ꣡वृ꣢꣯णीत । दे꣣वा꣢न् । अ꣡द꣢꣯धात् । इ꣡न्द्रे꣢꣯ । प꣡व꣢꣯मानः । ओ꣡जः꣢꣯ । अ꣡ज꣢꣯नयत् । सू꣡र्ये꣢꣯ । ज्यो꣡तिः꣢꣯ । इ꣡न्दुः꣢꣯ ॥१२५५॥
स्वर रहित मन्त्र
महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान् । अदधादिन्द्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिन्दुः ॥१२५५॥
स्वर रहित पद पाठ
महत् । तत् । सोमः । महिषः । चकार । अपाम् । यत् । गर्भः । अवृणीत । देवान् । अदधात् । इन्द्रे । पवमानः । ओजः । अजनयत् । सूर्ये । ज्योतिः । इन्दुः ॥१२५५॥
सामवेद - मन्त्र संख्या : 1255
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
तृतीय ऋचा की व्याख्या पूर्वार्चिक में ५४२ क्रमाङ्क पर परमात्मा के विषय में की जा चुकी है। यहाँ भी उसी विषय का वर्णन करते हैं।
पदार्थ
(महिषः) महान् (सोमः) जगत् का रचयिता परमेश्वर (तत्) उस आगे वर्णित किये गये (महत्) महत्त्वपूर्ण कर्म को (चकार) करता है (यत्) कि (अपाम्) जल आदि पदार्थों में भी (गर्भः) गर्भरूप से विद्यमान वह (देवान्) सूर्य, चन्द्र, वायु, विद्युत् आदियों को वा प्राण, मन, चक्षु, श्रोत्र आदियों को (अवृणीत) रक्षणीय रूप में वरता है। (पवमानः) उस कर्मशूर ने (इन्द्रे) प्राण, पवन वा मन में (ओजः) बल (अदधात्) स्थापित किया है, (इन्दुः) उस ज्योतिष्मान् ने (सूर्ये) सूर्य में (ज्योतिः) ज्योति को (अजनयत्) उत्पन्न किया है ॥३॥
भावार्थ
परमात्मा के महान् कर्म बड़े ही आश्चर्यजनक हैं। प्राण में साँस की शक्ति, पवन में गति, मन में संकल्प, सूर्य में दीप्ति, चाँद में चाँदनी, नदियों में प्रवाह, पहाड़ों में दृढ़ता वही स्थापित करता है ॥३॥
विषय
जितेन्द्रियता व शक्ति
पदार्थ
५४२ संख्या पर इस मन्त्र का अर्थ द्रष्टव्य है ।
विषय
missing
भावार्थ
व्याख्या देखो अविकल० सं० [ ५४२ ] पृ० २७१।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ पराशरः। २ शुनःशेपः। ३ असितः काश्यपो देवलो वा। ४, ७ राहूगणः। ५, ६ नृमेधः प्रियमेधश्च। ८ पवित्रो वसिष्ठौ वोभौ वा। ९ वसिष्ठः। १० वत्सः काण्वः। ११ शतं वैखानसाः। १२ सप्तर्षयः। १३ वसुर्भारद्वाजः। १४ नृमेधः। १५ भर्गः प्रागाथः। १६ भरद्वाजः। १७ मनुराप्सवः। १८ अम्बरीष ऋजिष्वा च। १९ अग्नयो धिष्ण्याः ऐश्वराः। २० अमहीयुः। २१ त्रिशोकः काण्वः। २२ गोतमो राहूगणः। २३ मधुच्छन्दा वैश्वामित्रः॥ देवता—१—७, ११-१३, १६-२० पवमानः सोमः। ८ पावमान्यध्येतृस्तृतिः। ९ अग्निः। १०, १४, १५, २१-२३ इन्द्रः॥ छन्दः—१, ९ त्रिष्टुप्। २–७, १०, ११, १६, २०, २१ गायत्री। ८, १८, २३ अनुष्टुप्। १३ जगती। १४ निचृद् बृहती। १५ प्रागाथः। १७, २२ उष्णिक्। १२, १९ द्विपदा पंक्तिः॥ स्वरः—१, ९ धैवतः। २—७, १०, ११, १६, २०, २१ षड्जः। ८, १८, २३ गान्धारः। १३ निषादः। १४, १५ मध्यमः। १२, १९ पञ्चमः। १७, २२ ऋषभः॥
संस्कृत (1)
विषयः
तृतीया ऋक् पूर्वार्चिके ५४२ क्रमाङ्के परमात्मविषये व्याख्यातपूर्वा। अत्रापि स एव विषयो वर्ण्यते।
पदार्थः
(महिषः) महान्, (सोमः) जगत्स्रष्टा परमेश्वरः (तत्) वर्ण्यमानम् (महत्) महत्त्वपूर्णं कर्म (चकार) करोति (यत्) अपाम् उदकादीनां पदार्थानाम् (गर्भः) गर्भरूपेण विद्यमानः सः (देवान्) सूर्यचन्द्रवायुविद्युदादीन् प्राणमनश्चक्षुःश्रोत्रादीन् वा (अवृणीत) रक्ष्यत्वेन वृणीते। (पवमानः) कर्मशूरः सः। [पवते गतिकर्मा। निघं० २।१४।] (इन्द्रे) प्राणे, पवने, मनसि वा। [प्राण इवेन्द्रः। श० १२।९।१।१४। यो वै वायुः स इन्द्रो य इन्द्रः स वायुः। श० ४।१।३।१९। मन एवेन्द्रः। श० १२।९।१।१३।] (ओजः) बलम् (अदधात्) अस्थापयत्। (इन्दुः) ज्योतिष्मान् सः (सूर्ये) आदित्ये (ज्योतिः) दीप्तिम् (अजनयत्) उदपादयत् ॥३॥
भावार्थः
परमात्मनो महान्ति कर्माण्याश्चर्यकराणि खलु। प्राणे प्राणनशक्तिं, पवने गतिं, मनसि संकल्पं, सूर्ये दीप्तिं, चन्द्रे ज्योत्स्नां, सरित्सु प्रवाहं, पर्वतेषु दृढतां स एव स्थापयति ॥३॥
टिप्पणीः
१. ऋ० ९।९७।४१, साम० ५४२।
इंग्लिश (2)
Meaning
The mighty soul, performs this grand deed, that keeping our actions under its control, it protects all the organs of senses. The Immaculate God lends strength to the soul, and gives light to the Sun.
Meaning
Soma, potent absolute, generated the Mahat mode of Prakrti, Mother Nature, which is the womb of all elements, energies and forms of existence and which comprehends all perceptive, intelligential and psychic powers as well. And then the creative-generative lord of evolutionary action, Soma, vested lustre and energy in Indra, the soul, and, lord of light as it is, Soma vested light in the sun. (Rg. 9-97-41)
गुजराती (1)
पदार्थ
પદાર્થ : (महिषः सोम) મહાન સોમ-શાન્ત સ્વરૂપ પરમાત્માને (तत् महत् चकार) તે મહત્ત્વપૂર્ણ કાર્ય કરેલ છે (यत् अपां गर्भः) જે વ્યાપનશીલ પરમાણુઓનો ગર્ભ-હિરણ્યગર્ભ અથવા ગર્ભરૂપ સમષ્ટિ સૃષ્ટિ છે-તેને વ્યક્ત કરેલ છે. (देवान् अवृणीत) આરંભિક સૃષ્ટિના આદિ દેવો-અગ્નિ આદિ સાંકલ્પિક વૈદિક ઋષિઓને વેદ જ્ઞાન પ્રદાન કરાવીને-અપનાવ્યા (पवमानः) તે આનંદ ધારામાં પ્રાપ્ત થનાર પરમાત્માને (इन्द्रे ओजः अदधात्) ઉપાસક આત્માની અંદર આત્મબળ-આત્મા અનુભૂતિ રૂપ જ્ઞાનને ધર્યું-સ્થાપિત કર્યું. (इन्दुः) શાન્ત દીપ્તિમાન પરમાત્માએ (सूर्ये ज्योतिः अजनयत्) સૂર્ય પિંડમાં જ્યોતિને-પ્રકાશને ઉત્પન્ન કર્યો. (૧૦)
भावार्थ
ભાવાર્થ : મહાન શાન્ત સ્વરૂપ અનંત પરમાત્માએ વ્યાપનશીલ પરમાણુઓમાં હિરણ્યગર્ભ સમષ્ટિ જગત જે અવ્યક્ત હતું તેને વ્યક્ત કરવાનું મહત્ત્વપૂર્ણ કાર્ય કર્યું; પુનઃ આદિ સૃષ્ટિમાં અગ્નિ આદિ વૈદિક ઋષિઓને વેદજ્ઞાનનો પ્રકાશ આપીને અપનાવ્યા, આનંદ ધારામાં પ્રાપ્ત થનાર પરમાત્માએ ઉપાસક આત્માની અંદર આત્મબળ-સ્વાનુભૂતિને જાગૃત કરી તથા સૂર્ય પિંડમાં જ્યોતિને ઉત્પન્ન કરી. (૧૦)
मराठी (1)
भावार्थ
परमेश्वराचे कर्म अत्यंत आश्चर्यकारक आहेत. प्राणांमध्ये श्वासांची शक्ती, वायूमध्ये गती, मनात संकल्प, सूर्यामध्ये दीप्ती, चंद्रात चांदणे, नद्यांमध्ये प्रवाह, पर्वतामध्ये दृढता तोच स्थापित करतो. ॥३॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal