Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1573
ऋषिः - मेध्यातिथिः काण्वः
देवता - इन्द्रः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - मध्यमः
काण्ड नाम -
12
अ꣣भि꣡ त्वा꣢ पू꣣र्व꣡पी꣢तय꣣ इ꣢न्द्र꣣ स्तो꣡मे꣢भिरा꣣य꣡वः꣢ । स꣣मीचीना꣡स꣢ ऋ꣣भ꣢वः꣣ स꣡म꣢स्वरन्रु꣣द्रा꣡ गृ꣢णन्त पू꣣र्व्य꣢म् ॥१५७३॥
स्वर सहित पद पाठअ꣡भि꣢ । त्वा꣣ । पूर्व꣡पी꣢तये । पू꣣र्व꣢ । पी꣣तये । इ꣡न्द्र꣢꣯ । स्तो꣡मे꣢꣯भिः । आ꣣य꣡वः꣢ । स꣣मीचीना꣡सः꣢ । स꣣म् । ईचीना꣡सः꣢ । ऋ꣣भ꣡वः꣢ । ऋ꣣ । भ꣡वः꣢꣯ । सम् । अ꣣स्वरन् । रुद्राः꣢ । गृ꣣णन्त । पूर्व्य꣢म् ॥१५७३॥
स्वर रहित मन्त्र
अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः । समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम् ॥१५७३॥
स्वर रहित पद पाठ
अभि । त्वा । पूर्वपीतये । पूर्व । पीतये । इन्द्र । स्तोमेभिः । आयवः । समीचीनासः । सम् । ईचीनासः । ऋभवः । ऋ । भवः । सम् । अस्वरन् । रुद्राः । गृणन्त । पूर्व्यम् ॥१५७३॥
सामवेद - मन्त्र संख्या : 1573
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा पूर्वार्चिक में २५६ क्रमाङ्क पर परमात्मा की स्तुति के विषय में व्याख्यात हो चुकी है। यहाँ गुरु-शिष्य के विषय को कहते हैं।
पदार्थ
हे (इन्द्र) विद्या के ऐश्वर्य से युक्त आचार्य ! (पूर्वपीतये) श्रेष्ठ विद्यारस के पान के लिए (आयवः) विद्यार्थी जन (स्तोमेभिः) स्तोत्रों द्वारा (त्वा) आपसे (अभि) अभ्यर्थना कर रहे हैं। आपके ही निर्देशन में (ऋभवः) मेधावी छात्र (समीचीनासः) आपस में मिलकर (समस्वरन्) वेदमन्त्रों का उच्चारण करते हैं और (रुद्राः) प्राणवान् ब्रह्मचारीगण (पूर्व्यम्) पूर्व कवियों वा ऋषियों से रचे हुए स्तोत्र आदि काव्य का भी (गृणन्त) गान करते हैं ॥१॥
भावार्थ
सुयोग्य ब्रह्मवेत्ता गुरुओं से सुयोग्य शिष्यों द्वारा पढ़ी हुई भौतिक विद्या और ब्रह्मविद्या फलदायक होती है ॥१॥
टिप्पणी
(देखो अर्थव्याख्या मन्त्र संख्या २५६)
विशेष
ऋषिः—मेधातिथिः (परमात्मा में मेधा से अतन प्रवेश करने वाला उपासक)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—विषमा बृहती॥<br>
विषय
पूर्वपीति के लिए
पदार्थ
प्रस्तुत मन्त्र का अर्थ २५६ संख्या पर इस प्रकार दिया गया है -
हे (इन्द्र) = परमैश्वर्यशाली प्रभो! (पूर्व्यम्) = औरों में ऐश्वर्य का पूरण करनेवाले पुरुषोत्तम (त्वा) = आपको (स्तोमेभिः) = स्तुति-समूहों से अभि- दोनों ओर प्राकृतिक दृश्यों में बाहिर और शरीर की रचना में अन्दर समस्वरन् स्तुत करते हैं । कौन ?
१. (आयवः) = गतिशील व्यक्ति, २. (समीचीनासः) = उत्तम निर्माणात्मक गति के कारण जो लोक में पूजित होते हैं । ३. (ऋभवः) = जिनका मनोमयकोश सत्य से दीप्त है । ४. (रुद्रः) =जो ज्ञान के ग्रहण करनेवाले हैं। ये लोग प्रभु का ज्ञान प्राप्त करके उस (पूर्व्यम्) = पूरण करनेवाले प्रभु का ही (गृणन्त) = उपदेश करते हैं। ये सब कार्य ये (पूर्वपीतिये) = अपना पूरण व पालन तथा रक्षा के लिए ही करते हैं।
भावार्थ
हम प्रभु के सच्चे उपासक व उपदेष्टा बनें ।
विषय
missing
भावार्थ
व्याख्या देखो अविकल सं० [२५६] पृ०।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१, ८, १८ मेध्यातिथिः काण्वः। २ विश्वामित्रः। ३, ४ भर्गः प्रागाथः। ५ सोभरिः काण्वः। ६, १५ शुनःशेप आजीगर्तिः। ७ सुकक्षः। ८ विश्वकर्मा भौवनः। १० अनानतः। पारुच्छेपिः। ११ भरद्वाजो बार्हस्पत्यः १२ गोतमो राहूगणः। १३ ऋजिश्वा। १४ वामदेवः। १६, १७ हर्यतः प्रागाथः देवातिथिः काण्वः। १९ पुष्टिगुः काण्वः। २० पर्वतनारदौ। २१ अत्रिः॥ देवता—१, ३, ४, ७, ८, १५—१९ इन्द्रः। २ इन्द्राग्नी। ५ अग्निः। ६ वरुणः। ९ विश्वकर्मा। १०, २०, २१ पवमानः सोमः। ११ पूषा। १२ मरुतः। १३ विश्वेदेवाः १४ द्यावापृथिव्यौ॥ छन्दः—१, ३, ४, ८, १७-१९ प्रागाथम्। २, ६, ७, ११-१६ गायत्री। ५ बृहती। ९ त्रिष्टुप्। १० अत्यष्टिः। २० उष्णिक्। २१ जगती॥ स्वरः—१, ३, ४, ५, ८, १७-१९ मध्यमः। २, ६, ७, ११-१६ षड्जः। ९ धैवतः १० गान्धारः। २० ऋषभः। २१ निषादः॥
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके २५६ क्रमाङ्के परमात्मस्तुतिविषये व्याख्याता। अत्र गुरुशिष्यविषयमाह।
पदार्थः
हे (इन्द्र) विद्यैश्वर्यवन् आचार्य ! (पूर्वपीतये) पूर्वस्य श्रेष्ठस्य विद्यारसस्य पीतिः पानं तस्मै (आयवः) विद्यार्थिनः (स्तोमेभिः) स्तोत्रैः (त्वा) त्वाम् (अभि) अभ्यर्थयन्ति। तवैव निर्देशने (ऋभवः) मेधाविनश्छात्राः (समीचीनासः) परस्परं संगताः सन्तः (समस्वरन्) सस्वरं वेदमन्त्रानुच्चारयन्ति। (रुद्राः) प्राणवन्तो ब्रह्मचारिणः (पूर्व्यम्) पूर्वैः कविभिः ऋषिभिर्वा कृतं स्तोत्रादिकाव्यमपि। [पूर्वैः कृतं पूर्व्यम्। ‘पूर्वैः कृतमिनयौ च’ अ० ४।४।११३ इति यः प्रत्ययः।] (गृणन्त) गायन्ति ॥१॥
भावार्थः
सुयोग्येभ्यो ब्रह्मविद्भ्यो गुरुभ्यः सुयोग्यैः शिष्यैरधीता भौतिकविद्या ब्रह्मविद्या च फलदायिनी जायते ॥१॥
इंग्लिश (2)
Meaning
O God, the wise, eulogistic, noble persons, for their entire satisfaction, praise Thee, the Perfect, and sing Thy glory with Vedic songs !
Translator Comment
See verse 256.
Meaning
Indra, men in general, learned experts of vision and wisdom, illustrious powers of law and order, and fighting warriors of defence and protection all together, raising a united voice of praise, prayer and appreciation, with songs of holiness and acts of piety, invoke and invite you, ancient, nearest and most excellent lord of power and lustre, to inaugurate their yajnic celebration of the soma session of peaceful and exciting programme of development. (Rg. 8-3-7)
गुजराती (1)
पदार्थ
પદાર્થ : (इन्द्र) હે ઐશ્વર્યવાન પરમાત્મન્ ! (त्वा पूर्व्यम् अभि) તને પૂર્વતઃ સૃષ્ટિથી પૂર્વે પણ વર્તમાન અથવા શ્રેષ્ઠોમાં શ્રેષ્ઠને લક્ષ્ય કરીને (पूर्वपीतये) તારા ઉપાસકો પોત-પોતાના ઉપાસનારસોનું પૃથક્ પાન કરાવવા-સ્વીકાર કરાવવા માટે અથવા તારા દર્શનામૃતનું પ્રથમ પાન કરવા માટે (स्तोमेभिः) વિવિધ સ્તુતિ વચનોથી (आयवः) જન-પ્રાર્થીજન (समीचीनास ऋभवः) સમ્યક્ ગતિવાળા મેધાવી લોકો (समस्वरन्) સંશબ્દ-સંસ્તવન નિરંતર સ્તુતિ કરે છે. (रुद्राः गुणन्त) સ્તોતા-ઉપાસક જન ગુણગણ વર્ણન કરે છે. (૪)
भावार्थ
ભાવાર્થ : પરમાત્મન્ ! તને પોત-પોતાના ઉપાસનારસનું પૃથક્ પાન કરાવવા-સ્વીકારવા માટે અથવા તારા દર્શનામૃતનું પ્રથમ પાન કરવા માટે તારા ત્રણ પ્રકાર માનનારા પ્રાર્થીજન સમ્યક્ ગતિવાળા સ્તુતિ કરનારા, મેધાવી મહાનુભાવ તથા ઉપાસના કરનારા જીવનમુક્ત તારી અર્ચના-ગુણગાન કરે છે, અમે પણ એ ત્રણેયમાં તારી ઉપાસના કરીને અમૃતનું સેવન કરીએ. (૪)
मराठी (1)
भावार्थ
सुयोग्य ब्रह्मवेत्ता गुरूंकडून सुयोग्य शिष्यांद्वारे शिकलेली भौतिक विद्या व ब्रह्म विद्या फलदायक असते. ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal