Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1696
    ऋषिः - मेध्यातिथिः काण्वः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम -
    22

    क꣡ ईं꣢ वेद सु꣣ते꣢꣫ सचा꣣ पि꣡ब꣢न्तं꣣ कद्वयो꣢꣯ दधे । अ꣣यं यः पुरो꣢꣯ विभि꣣नत्त्योज꣢꣯सा मन्दा꣣नः꣢ शि꣣प्र्य꣡न्ध꣢सः ॥१६९६॥

    स्वर सहित पद पाठ

    कः꣢ । ई꣣म् । वेद । सुते꣢ । स꣡चा꣢꣯ । पि꣡ब꣢꣯न्तम् । कत् । व꣡यः꣢꣯ । द꣣धे । अय꣢म् । यः । पु꣡रः꣢꣯ । वि꣣भि꣡न꣢त्ति । वि꣣ । भि꣡नत्ति꣢ । ओ꣡ज꣢꣯सा । म꣣न्दानः꣢ । शि꣣प्री꣢ । अ꣡न्ध꣢꣯सः ॥१६९६॥


    स्वर रहित मन्त्र

    क ईं वेद सुते सचा पिबन्तं कद्वयो दधे । अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्र्यन्धसः ॥१६९६॥


    स्वर रहित पद पाठ

    कः । ईम् । वेद । सुते । सचा । पिबन्तम् । कत् । वयः । दधे । अयम् । यः । पुरः । विभिनत्ति । वि । भिनत्ति । ओजसा । मन्दानः । शिप्री । अन्धसः ॥१६९६॥

    सामवेद - मन्त्र संख्या : 1696
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 15; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 3; सूक्त » 6; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा पूर्वार्चिक में २९७ क्रमाङ्क पर परमात्मा के विषय में व्याख्यात हो चुकी है। यहाँ प्रश्नोत्तर-शैली से उपास्य-उपासक का विषय वर्णित करते हैं।

    पदार्थ

    (सुते) उपासक के भक्ति-रस के अभिषुत होने पर (सचा) एक साथ (ईम्) इस भक्ति-रस को (पिबन्तम्) पीते हुए इन्द्र परमात्मा को (कः वेद) कौन जानता है? (कत्) कब, वह उपासक के अन्तरात्मा में (वयः) आनन्द-रस को (दधे) रख देता है, यह भी (कः वेद) कौन जानता है? आगे इसका उत्तर दिया गया है—(अयं यः) यह जो (शिप्री) विस्तीर्ण बलवाला उपासक (अन्धसः) आनन्द-रस से (मन्दानः) उत्साह प्राप्त करता हुआ (ओजसा) आत्म-बल से (पुर) आन्तरिक असुरों की किलेबन्दियों को (विभिनत्ति) तोड़-फोड़ देता है, वही जानता है ॥१॥

    भावार्थ

    कैसे परमात्मा भक्त के भक्तिरस में डूब जाता है और कैसे उपासक भगवान् के ब्रह्मानन्द-रस में डूबता है, इस बात को आत्मसमर्पक भगवद्-भक्त ही जानता है, दूसरा कोई, जिसने भक्त्ति का प्रसाद अनुभव नहीं किया, इस बात को नहीं जान सकता ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या २९७)

    विशेष

    ऋषिः—मेधातिथिः (मेधा से परमात्मा में अतन प्रवेश करने वाला)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥<br>

    इस भाष्य को एडिट करें

    विषय

    केवलादी न बनने के लाभ

    पदार्थ

    २९७ संख्या पर मन्त्रार्थ इस रूप में दिया गया है

    (कः) = कौन (ईम्) = निश्चय से वेद - जानता है कि सुते उत्पन्न जगत् में (सचा) = मिलकर; नकि = अकेले—(पिबन्तम्) = प्राकृतिक वस्तुओं का उपभोग करते हुए को १. (क-द्वयः) = इहलोक व परलोक दोनों लोकों का सुख (दधे) = धारण करता है । २. (अयं यः) = यह जो (पुरः) = असुरों की पुरियों को [काम, क्रोध, लोभ के दुर्गों को] विभिनत्ति नष्ट कर डालता है। ३. (ओजसा मन्दान:) = ओज से सदा प्रसन्नतामय होता है और ४. (अन्धसः) = सोम के द्वारा शिप्री-शिरस्त्राणवाला होता है ।

    भावार्थ

    हम अकेले खानेवाले न बनें। 

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    ‘क ईं’ वेद सुते सचा० प्रतीकमात्र है। व्याख्या देखो अवि० सं० [ २९७ ] पृ० १५२।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—मेधातिथिः काण्वः प्रियमेधश्चांगिरसः। २ श्रुतकक्षः सुकक्षो वा। ३ शुनःशेप आजीगर्तः। ४ शंयुर्बार्हस्पत्यः। ५, १५ मेधातिथिः काण्वः। ६, ९ वसिष्ठः। ७ आयुः काण्वः। ८ अम्बरीष ऋजिश्वा च। १० विश्वमना वैयश्वः। ११ सोभरिः काण्वः। १२ सप्तर्षयः। १३ कलिः प्रागाथः। १५, १७ विश्वामित्रः। १६ निध्रुविः काश्यपः। १८ भरद्वाजो बार्हस्पत्यः। १९ एतत्साम॥ देवता—१, २, ४, ६, ७, ९, १०, १३, १५ इन्द्रः। ३, ११, १८ अग्निः। ५ विष्णुः ८, १२, १६ पवमानः सोमः । १४, १७ इन्द्राग्नी। १९ एतत्साम॥ छन्दः–१-५, १४, १६-१८ गायत्री। ६, ७, ९, १३ प्रागथम्। ८ अनुष्टुप्। १० उष्णिक् । ११ प्रागाथं काकुभम्। १२, १५ बृहती। १९ इति साम॥ स्वरः—१-५, १४, १६, १८ षड्जः। ६, ८, ९, ११-१३, १५ मध्यमः। ८ गान्धारः। १० ऋषभः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके २९७ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र प्रश्नोत्तरशैल्या उपास्योपासकविषयमाह।

    पदार्थः

    (सुते) उपासकस्य भक्तिरसेऽभिषुते सति (सचा) युगपत्(ईम्) एवं भक्तिरसम् (पिबन्तम्) आस्वादयन्तम् इन्द्रं परमात्मानम् (कः वेद) को जानाति ? (कत्) कदा, असौ उपासकस्यान्तरात्मनि (वयः) आनन्दरसम् (दधे) निदधाति इत्यपि (कः वेद) को जानातीति प्रश्नः। तदुत्तरमाह—(अयं यः) य एष (शिप्री) सृप्री, विस्तीर्णबलः उपासकः (अन्धसः) आनन्दरसात् (मन्दानः) उत्साहं प्राप्नुवन् (ओजसा) आत्मबलेन (पुरः) आभ्यन्तराणामसुराणां दुर्गपङ्क्तीः(विभिनत्ति) विदारयति, स एव जानातीति ॥१॥

    भावार्थः

    कथं परमात्मा भक्तस्य भक्तिरसे निमग्नो जायते कथं चोपासको भगवतो ब्रह्मानन्दरसे इति कृतात्मसमर्पणो भगवद्भक्त एव जानाति, नान्यः कश्चिदननुभूतभक्तिप्रसादो जनः ॥१॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    Who can sec the Sun, enjoying the Soma juice along with gods like air etc. Who knows how long will he do so. This Sun, fast in motion, being satisfied with the Soma juice, breaks down the forts of the clouds?

    इस भाष्य को एडिट करें

    Meaning

    Who would for certain know Indra in this created world of beauty and glory, how much power and force he wields while he rules and sustains it, Indra who wears the helmet and breaks down the strongholds of negativities with his lustrous might, the lord who shares and enjoys the soma of his own creation? (Rg. 8-33-7)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (सुते सचा पिबन्तम्) ઉપાસક દ્વારા ઉપાસનારસ નિષ્પન્ન થઈને ઉપાસનારસને નિષ્પાદકની સાથે મળીને પાન કરતા-સ્વીકાર કરતા -(कः ईं वेद) કોણ એમ જાણે છે જેમ અન્તરાત્મામાં બિરાજમાન છે તે પાન કરે છે-સ્વીકાર કરે છે. (कत् उ वयः दधे) ફળ રૂપમાં કોઈ વિલક્ષણ જીવન-શ્રેષ્ઠ જીવનને અધ્યાત્મ જીવનને ધારણ કરે છે (यः अयम्) જે એ (शिप्री)વિભુ ગતિમાન (अन्धसः मन्दानः) આધ્યાનીય ઉપાસનારસના પાનથી પ્રસાદને પ્રાપ્ત થયેલ-પ્રીતિ કરતા (ओजसा) પોતાની શક્તિથી (पुरः विभिनत्ति) માનસ ભૂમિઓ-મન, બુદ્ધિ, ચિત્ત, અહંકારને ગુણ સ્વરૂપોથી ઉન્નત કરે છે-વિકસિત કરે છે. (૫)
     

    भावार्थ

    ભાવાર્થ : ઉપાસકના નિષ્પન્ન ઉપાસનારસને તેની સાથે સમકાલમાં જ પાન કરતા-સ્વીકાર કરતા પરમાત્માને કોણ જાણે છે ? અર્થાત્ કોઈ નહિ. માત્ર ઉપાસક જ જાણી શકે છે. એમ કહેવું હોય તો કહી શકાય. કોણ વિલક્ષણ જીવન તેને ધારણ કરી શકે છે ? તે વિભુ ગતિમાન પરમાત્મા ઉપાસનારસના પાન દ્વારા પ્રસન્ન થઈને પોતાના આત્મબળ-આત્મશક્તિથી ઉપાસકના મન, બુદ્ધિ, ચિત્ત અને અહંકારને ઉન્નત કરે છે વિકસિત કરે છે. (૫)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    परमात्मा भक्ताच्या भक्तिरसात कसा संलग्न होतो व उपासक परमेश्वराच्या ब्रह्मानंद रसात कसा लीन होतो, ही गोष्ट आत्मसमर्पण करणारा भगवद् भक्तच जाणतो, दुसरा कुणी नाही. ज्याने भक्तीचा प्रसाद अनुभवलेला नाही, तो हे जाणू शकत नाही. ॥१॥

    इस भाष्य को एडिट करें
    Top