Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1813
ऋषिः - परुच्छेपो दैवोदासिः
देवता - अग्निः
छन्दः - अत्यष्टिः
स्वरः - गान्धारः
काण्ड नाम -
9
अ꣣ग्नि꣡ꣳ होता꣢꣯रं मन्ये꣣ दा꣡स्व꣢न्तं꣣ व꣡सोः꣢ सू꣣नु꣡ꣳ सह꣢꣯सो जा꣣त꣡वे꣢दसं꣣ वि꣢प्रं꣣ न꣢ जा꣣त꣡वे꣢दसम् । य꣢ ऊ꣣र्ध्व꣡या꣢ स्वध्व꣣रो꣢ दे꣣वो꣢ दे꣣वा꣡च्या꣢ कृ꣣पा꣢ । घृ꣣त꣢स्य꣣ वि꣡भ्रा꣢ष्टि꣣म꣡नु꣢ शु꣣क्र꣡शो꣢चिष आ꣣जु꣡ह्वा꣢नस्य स꣣र्पि꣡षः꣢ ॥१८१३॥
स्वर सहित पद पाठअ꣣ग्नि꣢म् । हो꣡ता꣢꣯रम् । म꣣न्ये । दा꣡स्व꣢꣯न्तम् । व꣡सोः꣢꣯ । सू꣣नु꣢म् । स꣡ह꣢꣯सः । जा꣣त꣡वे꣢दसम् । जा꣣त꣢ । वे꣣दसम् । वि꣡प्र꣢꣯म् । वि । प्र꣣म् । न꣢ । जा꣣त꣡वे꣢दसम् । जा꣣त꣢ । वे꣣दसम् । यः꣢ । ऊ꣣र्ध्व꣡या꣢ । स्व꣣ध्वरः꣢ । सु꣣ । अध्वरः꣢ । दे꣣वः꣢ । दे꣣वा꣡च्या꣢ । कृ꣣पा꣢ । घृ꣣त꣡स्य꣢ । वि꣡भ्रा꣢꣯ष्टिम् । वि । भ्रा꣣ष्टिम् । अ꣡नु꣢꣯ । शु꣣क्र꣡शो꣢चिषः । शु꣣क्र꣢ । शो꣣चिषः । आजु꣡ह्वा꣢नस्य । आ꣣ । जु꣡ह्वा꣢꣯नस्य । स꣣र्पि꣡षः꣢ ॥१८१३॥
स्वर रहित मन्त्र
अग्निꣳ होतारं मन्ये दास्वन्तं वसोः सूनुꣳ सहसो जातवेदसं विप्रं न जातवेदसम् । य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा । घृतस्य विभ्राष्टिमनु शुक्रशोचिष आजुह्वानस्य सर्पिषः ॥१८१३॥
स्वर रहित पद पाठ
अग्निम् । होतारम् । मन्ये । दास्वन्तम् । वसोः । सूनुम् । सहसः । जातवेदसम् । जात । वेदसम् । विप्रम् । वि । प्रम् । न । जातवेदसम् । जात । वेदसम् । यः । ऊर्ध्वया । स्वध्वरः । सु । अध्वरः । देवः । देवाच्या । कृपा । घृतस्य । विभ्राष्टिम् । वि । भ्राष्टिम् । अनु । शुक्रशोचिषः । शुक्र । शोचिषः । आजुह्वानस्य । आ । जुह्वानस्य । सर्पिषः ॥१८१३॥
सामवेद - मन्त्र संख्या : 1813
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 18; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 5; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 18; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 5; सूक्त » 1; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा की व्याख्या पूर्वार्चिक में ४६५ क्रमाङ्क पर हो चुकी है। परमेश्वर के गुण-कर्म-स्वभावों का वर्णन करते हैं।
पदार्थ
मैं (अग्निम्) जगन्नायक परमेश्वर को (होतारम्) श्रद्धा का उपहार ग्रहण करनेवाला (वसोः) दिव्य तथा भौतिक धन का (दास्वन्तम्) दाता, (सहसः) बल, उत्साह और उद्बोधन का (सूनुम्) प्रेरक, (जातवेदसम्) प्रत्येक उत्पन्न पदार्थ में विद्यमान, सर्वान्तर्यामी, (विप्रं न) और विद्वान् मनुष्य के समान (जातवेदसम्) उत्पन्न पदार्थों का ज्ञाता (मन्ये) मानता हूँ, (यः देवः) जो प्रकाशक परमेश्वर (ऊर्ध्वया) उन्नत, (देवाच्या) प्रकाशक अग्नि, बिजली, सूर्य आदियों में व्यक्त हुई (कृपा) शक्ति से (स्वध्वरः) उत्कृष्ट जगत्प्रपञ्च-रूप यज्ञ का सञ्चालक है, साथ ही जो (आजुह्वानस्य) यज्ञाग्नि में होमे जानेवाले, (शुक्रशोचिषः) चमकीली चमकवाले, (सर्पिषः) पिघले हुए (घृतस्य) घृत की (विभ्राष्टिम्) विशिष्ट दीप्ति में भी (अनु) अनुप्रविष्ट है ॥१॥ यहाँ उपमालङ्कार है। ‘जातवेदसं’ की आवृत्ति में यमक और ‘देवो, देवा’ में छेकानुप्रास है, सकार आदि की अनेक बार आवृत्ति में वृत्त्यनुप्रास है ॥१॥
भावार्थ
सूर्य, चन्द्र, बिजली, तारे आदियों में और घृत की आहुति से प्रदीप्त अग्नि-ज्वालाओं में जो प्रभा दृष्टिगोचर होती है, वह जगदीश्वर की ही दी हुई है ॥१॥
टिप्पणी
(देखो अर्थव्याख्या मन्त्र संख्या ४६५)
विशेष
ऋषिः—परुच्छेपः (पर्व पर्व—अवसर अवसर पर परमात्मा का स्पर्श या स्तुतियों में पर्व-ग्रन्थि बनाने वाला उपासक)॥ देवता—अग्निः (अग्रणायक परमात्मा)॥ छन्दः—अत्यष्टिः॥<br>
विषय
प्रभु की कृपा कब ?
पदार्थ
४६५ संख्या पर इस मन्त्र का व्याख्यान हो चुका है। सरलार्थ इस प्रकार है -
'परुच्छेप'=अङ्ग-अङ्ग में – पर्व पर्व में – शक्ति का निर्माण करनेवाला 'दैवोदासि = उस देव का दास कहता है कि मैं १. (अग्निम्) = आगे ले चलनेवाले प्रभु को २. (होतारम्) = सम्पूर्ण उन्नति साधक पदार्थों के देनेवाले, ३. (वसोः दास्वन्तम्) = निवास के लिए आवश्यक धन देनेवाले, ४. (सहसः सूनुम्) = बल-उत्पादक शक्ति पैदा करनेवाले ५. (जातवेदसम्) = सर्वज्ञ ६. (विप्रं न जातवेदसम्) = विद्वान् ब्राह्मणों की भाँति मुझमें ज्ञान उत्पन्न करनेवाले उस प्रभु को (मन्ये) = जानने का प्रयत्न करता (हूँयः) = जो (ऊर्ध्वया) = उत्कृष्ट (देवाच्या) = देवों को प्राप्त होनेवाली कृपा-सामर्थ्य व दया से (देव:) = हमें सब पदार्थों को देनेवाला है तथा (स्वध्वर:) = हमारे जीवनों को उत्तम और हिंसारहित बनानेवाला है। परन्तु यह प्रभुकृपा कब प्राप्त होती है
(घृतस्य) = मलों का क्षरण करनेवाली [घृ=क्षरण] ज्ञानदीप्ति की [घृ=दीप्ति] (विभ्राष्टिम्) = चमक के (अनु) = पश्चात् । कैसी ज्ञानदीप्ति के–
१. (शुक्रशोचिषः) =शुद्ध निर्मल दीप्तिवाले
२. (आजुह्वनस्य) = सर्वथा त्यागशील पुरुष की तथा
३. (सर्पिष:) = [सृप् गतौ] गतिशील पुरुष की,
अर्थात् जो ज्ञान चमकता है, त्यागवाला है तथा गतिमयतावाला है, उस ज्ञान की चमक के पश्चात् प्रभु हमारे जीवनों को 'उत्तम व हिंसाशून्य बनानेवाले होते हैं ।'
भावार्थ
मैं ज्ञान को दीप्त करूँ, त्यागशील व क्रियामय जीवनवाला बनूँ, जिससे प्रभु की कृपा प्राप्त करूँ ।
विषय
missing
भावार्थ
व्याख्या देखो अवि० सं० [४६५] पृ० २३४।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ नृमेधः। ३ प्रियमेधः। ४ दीर्घतमा औचथ्यः। ५ वामदेवः। ६ प्रस्कण्वः काण्वः। ७ बृहदुक्थो वामदेव्यः। ८ विन्दुः पूतदक्षो वा। ९ जमदग्निर्भागिवः। १० सुकक्षः। ११–१३ वसिष्ठः। १४ सुदाः पैजवनः। १५,१७ मेधातिथिः काण्वः प्रियमेधश्चांगिरसः। १६ नीपातिथिः काण्वः। १७ जमदग्निः। १८ परुच्छेपो देवोदासिः। २ एतत्साम॥ देवता:—१, १७ पत्रमानः सोमः । ३, ७ १०-१६ इन्द्रः। ४, ५-१८ अग्निः। ६ अग्निरश्विानवुषाः। १८ मरुतः ९ सूर्यः। ३ एतत्साम॥ छन्द:—१, ८, १०, १५ गायत्री। ३ अनुष्टुप् प्रथमस्य गायत्री उत्तरयोः। ४ उष्णिक्। ११ भुरिगनुष्टुप्। १३ विराडनुष्टुप्। १४ शक्वरी। १६ अनुष्टुप। १७ द्विपदा गायत्री। १८ अत्यष्टिः। २ एतत्साम । स्वर:—१, ८, १०, १५, १७ षड्जः। ३ गान्धारः प्रथमस्य, षड्ज उत्तरयोः ४ ऋषभः। ११, १३, १६, १८ गान्धारः। ५ पञ्चमः। ६, ८, १२ मध्यमः ७,१४ धैवतः। २ एतत्साम॥
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके ४६५ क्रमाङ्के व्याख्यातपूर्वा। परमेश्वरस्य गुणकर्मस्वभावा वर्ण्यन्ते।
पदार्थः
अहम् (अग्निम्) जगन्नेतारं परमेश्वरम् (होतारम्) श्रद्धोपहाराणां ग्रहीतारम्। [हु दानादनयोः आदाने चेत्येके।], (वसोः) वसुनः दिव्यस्य भौतिकस्य च धनस्य (दास्वन्तम्) दातारम्, (सहसः) बलस्य उत्साहस्य प्रोद्बोधनस्य च (सूनुम्) प्रेरकम्, (जातवेदसम्) जाते जाते विद्यमानम्, सर्वान्तर्यामिनम्, (विप्रं न) विद्वांसं जनमिव (जातवेदसम्) जातानां पदार्थानां वेत्तारम् च (मन्ये) जानामि, (यः देवः) यः प्रकाशकः परमेश्वरः (ऊर्ध्वया) उन्नतया (कृपा) शक्त्या। [कृपू सामर्थ्ये, भ्वादिः।] (स्वध्वरः) शोभनस्य जगत्प्रपञ्चरूपस्य यज्ञस्य सञ्चालको विद्यते, अपि च यः (आजुह्वानस्य) यज्ञाग्नौ हूयमानस्य (शुक्रशोचिषः) शुक्रदीप्तेः (सर्पिषः) सर्पणस्वभावस्य द्रवीभूतस्य (घृतस्य) आज्यस्य (विभ्राष्टिम्) विशिष्टां दीप्तिम् अपि (अनु) अनुप्रविष्टोऽस्ति ॥१॥२ अत्रोपमालङ्कारः। ‘जातवेदसम्’ इत्यस्यावृत्तौ यमकम् ‘देवो, देवा’ इति च छेकानुप्रासः, सकारादीनामसकृदावृत्तौ च वृत्त्यनुप्रासः ॥१॥
भावार्थः
सूर्यचन्द्रविद्युन्नक्षत्रादिषु घृताहुत्या प्रदीप्तासु वह्निज्वालासु च या प्रभा दृग्गोचरतां याति सा जगदीश्वरप्रदत्तैव ॥१॥
इंग्लिश (2)
Meaning
I deem fire as an instrument for Yajna (sacrifice), the giver of wealth, the son of strength, the diffuser of knowledge with its light, like a sage who spreads his learning. The luminous fire, the reformer of the Yajna, the messenger to the forces of nature like air etc., rises up with its strength, with the lustre of the white-coloured heated clarified butter, wife it is put into the fire in the form of oblations.
Translator Comment
See verse 465. Giver of wealth: Those who use fire in industrial concerns amass wealth. Son of strength: Fire is produced by rubbing together with full strength the two pieces of wood, hence fire is figuratively termed as the son of strength.
Meaning
I worship, serve and meditate on Agni, lord of light and knowledge, spirit of life and heat and inspiration of noble action, yajaka, generous giver, treasure of wealth and universal shelter, inspirer and creator of courage and courageous action like the sun, omniscient lord of all that is born in existence, master of knowledge as the supreme scholar of the Veda, organiser of yajna with love and non-violence with divine knowledge and awareness, refulgent with heavenly light and power, loving and consuming with flames of fire and light the blaze of the purest and most powerful ghrta offered into the fire of yajna, physical, mental and spiritual all. (Rg. 1-127-1)
गुजराती (1)
पदार्थ
પદાર્થ : (होतारं दास्वन्तम् अग्निं मन्ये) આદાન, ગ્રહણ સ્વીકાર કરનાર, દાન કરનાર, અગ્રણેતા - અગ્રણી પરમાત્માને હું અર્ચિત કરું-અર્ચનામાં લાવું (वसोः सहसः सुनुम्) અધ્યાત્મયજ્ઞનાં સાહસને ઉત્પન્ન કરનાર (जातवेदसम्) સર્વ ઉત્પન્ન માત્રના જ્ઞાતા પરમાત્માને અર્ચિત કરું, (विप्रं न जातवेदसम्) જાતવિદ્યાકૃતવિદ્યા મેધાવીની સમાન-જેમ કૃતવિદ્યાના વિદ્વાન સત્કારને યોગ્ય હોય છે, તેમ સર્વજ્ઞ પરમાત્મા તો મહાન સત્કરણીય છે. (यः) જે (स्वध्वरः देवः) ઉત્તમ અધ્યાત્મયજ્ઞના ઇષ્ટદેવ (ऊर्ध्वया देवाच्या कृपा) શ્રેષ્ઠ સર્વ દિવ્યગુણોથી યુક્ત સામર્થ્યથી (घृतस्य विभ्राष्टिम् अनु) અધ્યાત્મ યાજકના તેજની દીપ્તિને અનુસાર (शुक्रशोचिषः) શુભ તેજવાળા સમગ્ર રૂપથી (आजुह्वानस्य) સ્વીકાર કરનાર પરમાત્માના (सर्पिषः) સર્પણશીલ આનંદની પ્રાપ્તિ થાય છે. (૯)
भावार्थ
ભાવાર્થ : મારો સ્વીકાર કરનાર દાતા, અધ્યાત્મયજ્ઞના સાહસને ઉત્પન્ન કરનાર, ઉત્પન્નમાત્રના જ્ઞાતા, અગ્રણી પરમાત્માની હું અર્ચના કરું છું, જે સત્કારણીય કૃતવિદ્યા મેધાવીની સમાન છે. તેમ છતાં જે ઉત્તમ અધ્યાત્મયજ્ઞને તેજની દીપ્તિને અનુરૂપ-અનુસાર શુભ તેજવાળા તથા સમગ્ર રૂપથી સ્વીકાર કરનાર પરમાત્માના સર્પણશીલ આનંદની પ્રાપ્તિ ઉપાસકને થાય છે. (૯)
मराठी (1)
भावार्थ
सूर्य, चंद्र, विद्युत, तारे इत्यादींमध्ये व तुपाच्या आहुतीने प्रदीप्त अग्नि-ज्वालात जी प्रभा दृष्टिगोचर होते, ती जगदीश्वरानेच दिलेली आहे. ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal