Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 838
ऋषिः - कविर्भार्गवः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
11
अ꣡त꣢स्त्वा र꣣यि꣢र꣣꣬भ्य꣢꣯य꣣द्रा꣡जा꣢नꣳ सुक्रतो दि꣣वः꣢ । सु꣣पर्णो꣡ अ꣢व्य꣣थी꣡ भ꣢रत् ॥८३८॥
स्वर सहित पद पाठअ꣡तः꣢꣯ । त्वा꣣ । रयिः꣢ । अ꣣भि꣢ । अ꣢यत् । रा꣡जा꣢꣯नम् । सु꣣क्रतो । सु । क्रतो । दिवः꣢ । सु꣣प꣢र्णः । सु꣣ । पर्णः꣢ । अ꣣व्यथी꣢ । अ꣣ । व्यथी꣢ । भ꣣रत् ॥८३८॥
स्वर रहित मन्त्र
अतस्त्वा रयिरभ्ययद्राजानꣳ सुक्रतो दिवः । सुपर्णो अव्यथी भरत् ॥८३८॥
स्वर रहित पद पाठ
अतः । त्वा । रयिः । अभि । अयत् । राजानम् । सुक्रतो । सु । क्रतो । दिवः । सुपर्णः । सु । पर्णः । अव्यथी । अ । व्यथी । भरत् ॥८३८॥
सामवेद - मन्त्र संख्या : 838
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 1; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 1; सूक्त » 3; मन्त्र » 3
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
अगले मन्त्र में परमात्मा और चन्द्रमा का विषय वर्णित है।
पदार्थ
प्रथम—परमात्मा के पक्ष में। हे (सुक्रतो) शुभ कर्म करनेवाले मनुष्य ! (राजानं त्वा) यश से जगमगानेवाले तुझे (दिवः) देदीप्यमान (अतः) इस पवमान सोम अर्थात् पवित्रकर्त्ता जगदुत्पादक परमेश्वर से ही (रयिः) ऐश्वर्य (अभ्ययत्) प्राप्त हुआ है, जिस ऐश्वर्य को (सुपर्णः) शुभ पालनकर्त्ता, (अव्यथी) किसी प्रकार की व्यथा से रहित उस परमेश्वर ने तेरे लिए (भरत्) दिया है ॥ द्वितीय—चन्द्रमा के पक्ष में। हे पवमान सोम अर्थात् गति करनेवाले चन्द्रमा ! (राजानं त्वा) दीप्तिमान् तुझे (अतः दिवः) इस सूर्यलोक से ही (रयिः) प्रकाशरूप धन (अभ्ययत्) मिलता है, जिसे (सुपर्णः) सुन्दर किरणोंवाला (अव्यथी) अविचल स्थिर सूर्य (भरत्) तेरे अन्दर लाता है ॥३॥ यहाँ श्लेषालङ्कार है ॥३॥
भावार्थ
जैसे मनुष्य जगदीश्वर से सब प्रकार का धन प्राप्त करता है, वैसे ही चन्द्रमा सूर्य से दीप्ति पाता है ॥३॥
पदार्थ
(सुक्रतो-अतः-रयिः-त्वा राजानम्-अभ्ययत्) हे उत्तम प्रज्ञानवन् परमात्मन्! “क्रतुः प्रज्ञाननाम” [निघं॰ २.९] ‘सम्बोधने मतुपो लुक् छान्दसः’ इस कारण कि मोक्षैश्वर्य तुझ प्रकाशमान को प्राप्त है—तेरे अधीन है (सुपर्णः-अव्यथी दिवः-भरत्) सम्यक् धर्मपालक उपासक पुरुष “पुरुषः सुपर्णः” [श॰ ७.४.२.५] व्यथारहित हो—बिना कष्ट के मोक्षधाम से धारण कर लेता है—प्राप्त कर लेता है।
भावार्थ
हे सुप्रज्ञानवन् परमात्मन्! तुझ राजमान स्वामी को मोक्षैश्वर्य प्राप्त है अतः तेरा उपासक मनुष्य बिना व्यथा—अनायास मोक्षधाम से मोक्षैश्वर्य को प्राप्त कर लेता है॥३॥
विशेष
<br>
पदार्थ
हे (सुक्रतो) = उत्तम सङ्कल्पों व कर्मोंवाले जीव ! (राजानम्) - बड़े नियमित जीवनवाले [राज्, Regulate] (त्वा) = तुझे, (अत:) = क्योंकि तू पुरुषार्थ-शून्य प्रार्थना में नहीं लगा, इसलिए (दिवः रयिः) = यह ज्ञान धन (अभ्ययत्) = प्राप्त होता है। ‘तू पुरुषार्थ में लगा है, तेरा जीवन बड़ा नियमित है।' (सुपर्णः) = उत्तम ढंग से अपना पालन-पोषण करनेवाला, नियमित गति से अपने जीवन को चलानेवाला (अव्यथी) = कर्म से कभी परे न हटनेवाला, अनथक व्यक्ति (भरत्) = अपने को इष्ट वस्तुओं का पात्र बनाता ही है। उत्तम गतिवाले अनथक व्यक्ति की प्रार्थना पूरी होती ही है ।
भावार्थ
हम उत्तम प्रार्थनाएँ तो करें ही, उन वस्तुओं के लिए पूर्ण पुरुषार्थ भी करें ।
विषय
missing
भावार्थ
(अतः) इसी कारण (त्वां राजानं) तुझ समस्त संसार के प्रकाशक स्वामी के पास हे (सुक्रतो) उत्तम कर्म से सम्पन्न ! (दिवः) सूर्यलोक का भी (रयिः) समस्त बल और ऐश्वर्य (त्वा अभि अयद्) तुझको ही प्राप्त है। तू ही (सुपर्णः) उत्तम ज्ञान और शक्ति से सम्पन्न होकर समस्त संसार को (अव्यथी) बिना व्यथा या पीड़ा अनुभव किये ही (भरत्) पालन पोषण और धारण करता है।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ जमदग्निः। २ भृगुर्वाणिर्जमदग्निर्वा। ३ कविर्भार्गवः। ४ कश्यपः। ५ मेधातिथिः काण्वः। ६, ७ मधुच्छन्दा वैश्वामित्रः। ८ भरद्वाजो बार्हस्पत्यः। ९ सप्तर्षयः। १० पराशरः। ११ पुरुहन्मा। १२ मेध्यातिथिः काण्वः। १३ वसिष्ठः। १४ त्रितः। १५ ययातिर्नाहुषः। १६ पवित्रः। १७ सौभरिः काण्वः। १८ गोषूत्यश्वसूक्तिनौ काण्वायनौ। १९ तिरश्चीः॥ देवता—३,४, ९, १०, १४—१६ पवमानः सोमः। ५, १७ अग्निः। ६ मित्रावरुणौ। ७ मरुत इन्द्रश्च। ८ इन्द्राग्नी। ११–१३, १८, १९ इन्द्रः॥ छन्दः—१–८, १४ गायत्री। ९ बृहती सतोबृहती द्विपदा क्रमेण। १० त्रिष्टुप्। ११, १३ प्रगाथंः। १२ बृहती। १५, १९ अनुष्टुप। १६ जगती। १७ ककुप् सतोबृहती च क्रमेण। १८ उष्णिक् ॥ स्वरः—१—८, १४ षड्जः। ९, ११–१३ मध्यमः। १० धैवतः। १५, १९ गान्धारः। १६ निषादः। १७, १८ ऋषभः॥
संस्कृत (1)
विषयः
अथ परमात्मविषयं चन्द्रविषयं चाह।
पदार्थः
प्रथमः—परमात्मपरः। हे (सुक्रतो) सुकर्मन् मनुष्य ! (राजानं त्वा) राजमानं त्वाम् (दिवः) द्योतमानात् (अत्तः) अस्मात् पवमानात् सोमात् पवित्रकर्तुः जगदुत्पादकात् परमेश्वरादेव (रयिः) ऐश्वर्यम् (अभ्ययत्) प्राप्तमस्ति, यं रयिं (सुपर्णः) सुपालनकर्त्ता (अव्यथी) व्यथारहितः स परमेश्वरः, तुभ्यम् (भरत्) भृतवान्, दत्तवान् अस्ति। [अभ्ययत्, भरत् इति क्रमेण अभि पूर्वात् अयतेः, डुभृञ् धारणपोषणयोः इत्यस्माच्च लङि तिपि रूपम्, आडडागमाभावश्छान्दसः] ॥ द्वितीयः—चन्द्रपरः। हे पवमान सोम गतिमन् चन्द्र ! (राजानं त्वा) दीप्तिमन्तं त्वाम् (अतः दिवः) अस्मात् सूर्यलोकादेव (रयिः) प्रकाशरूपं धनम् (अभ्ययत्) आगच्छति, यम् (सुपर्णः) शोभनकिरणः (अव्यथी) अविचलः स्थिरः सूर्यः। [व्यथ भयसंचलनयोः। न व्यथते संचलति, किन्तु आकाशे स्थिरो भवतीति अव्यथी सूर्यः।] (भरत्) त्वयि आहरति। [हृञ् हरणे, ‘हृग्रहोर्भश्छन्दसि’ इति हस्य भः] ॥३॥ अत्र श्लेषालङ्कारः ॥३॥
भावार्थः
यथा मनुष्यो जगदीश्वरात् सर्वविधं धनं तथा चन्द्रमाः सूर्याद् दीप्तिम् प्राप्नोति ॥३॥
टिप्पणीः
१. ऋ० ९।४८।३, ‘र॒यिम॒भि राजा॑नं’, ‘अ॑व्य॒थिर्भ॑रत्’ इति पाठः।
इंग्लिश (2)
Meaning
Hence, Thou, the Lord of the universe, the Doer or noble deeds, possesses! the strength and glory of the Sun. Being the Master of knowledge and power, unwearied, Thou sustainest and nourishes! the entire universe.
Translator Comment
Thou refers to God.
Meaning
For this reason of your glory and inspiring nature, O lord of holy action and self-refulgent ruler, controller and dispenser of wealth, honour and excellence, the veteran sage and scholar can invoke you from the heights of heaven without fear and difficulty. (Rg. 9-48-3)
गुजराती (1)
पदार्थ
પદાર્થ : (सुक्रतो अतः रयि त्वा राजानम् अभ्ययत्) હે ઉત્તમ પ્રજ્ઞાનવાન પરમાત્મન્ ! એ કારણ કે મોક્ષૈશ્વર્ય તુજ પ્રકાશમાનને પ્રાપ્ત છે-તારા આધીન છે (सुपर्णः अव्यथी दिवः भरत्) સમ્યક્ ધર્મપાલક ઉપાસક પુરુષ વ્યથા રહિત રહે-કષ્ટ વિના મોક્ષધામને ધારણ કરી લે છે-પ્રાપ્ત કરી લે છે. (૩)
भावार्थ
ભાવાર્થ : હે સુપ્રજ્ઞાનવન પરમાત્મન્ ! તું રાજમાન સ્વામીને મોક્ષૈશ્વર્ય પ્રાપ્ત છે-આધીન છે, તેથી તારા ઉપાસક મનુષ્યો વ્યથા વિના-અનાયાસ મોક્ષધામથી મોક્ષૈશ્વર્યને પ્રાપ્ત કરી લે છે. (૩)
मराठी (1)
भावार्थ
जसा जगदीश्वराकडून मनुष्य सर्व प्रकारचे धन प्राप्त करतो, तसेच चंद्र, सूर्याकडून दीप्ती प्राप्त करतो. ॥३॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal