Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 859
ऋषिः - पराशरः शाक्त्यः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
10
ति꣣स्रो꣡ वाच꣢꣯ ईरयति꣣ प्र꣡ वह्नि꣢꣯रृ꣣त꣡स्य꣢ धी꣣तिं꣡ ब्रह्म꣢꣯णो मनी꣣षा꣢म् । गा꣡वो꣢ यन्ति꣣ गो꣡प꣢तिं पृ꣣च्छ꣡मा꣢नाः꣣ सो꣡मं꣢ यन्ति म꣣त꣡यो꣢ वावशा꣣नाः꣢ ॥८५९॥
स्वर सहित पद पाठति꣣स्रः꣢ । वा꣡चः꣢꣯ । ई꣣रयति । प्र꣢ । व꣡ह्निः꣢꣯ । ऋ꣣त꣡स्य꣢ । धी꣣ति꣢म् । ब्र꣡ह्म꣢꣯णः । म꣣नीषा꣢म् । गा꣡वः꣢꣯ । य꣣न्ति । गो꣡प꣢꣯तिम् । गो । प꣣तिम् । पृच्छ꣡मा꣢नाः । सो꣡म꣢꣯म् । य꣣न्ति । म꣡त꣢यः । वा꣣वशानाः꣢ ॥८५९॥
स्वर रहित मन्त्र
तिस्रो वाच ईरयति प्र वह्निरृतस्य धीतिं ब्रह्मणो मनीषाम् । गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वावशानाः ॥८५९॥
स्वर रहित पद पाठ
तिस्रः । वाचः । ईरयति । प्र । वह्निः । ऋतस्य । धीतिम् । ब्रह्मणः । मनीषाम् । गावः । यन्ति । गोपतिम् । गो । पतिम् । पृच्छमानाः । सोमम् । यन्ति । मतयः । वावशानाः ॥८५९॥
सामवेद - मन्त्र संख्या : 859
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 10; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 10; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा पूर्वार्चिक में ५२५ क्रमाङ्क पर परमात्मा, जीवात्मा और आचार्य के विषय में व्याख्यात हो चुकी है। यहाँ महाकवि के कर्म का वर्णन किया जाता है।
पदार्थ
(वह्निः) काव्य का वाहक महाकवि (तिस्रः) गद्य, पद्य एवं उभयात्मक अथवा अभिधात्मक, लक्षणात्मक एवं व्यञ्जनात्मक, (वाचः) वाणियों को (प्र ईरयति) प्रयुक्त करता है। वह अपने काव्य में (ऋतस्य) सत्य के (धीतिम्) धारण को और (ब्रह्मणः) परमात्मा की (मनीषाम्) स्तुति को भी प्रयुक्त करता है। (गावः) वाणियाँ (गोपतिम्) उस वागीश्वर महाकवि के विषय में (पृच्छमानाः) पूछती हुई (यन्ति) जा रही हैं—कहाँ है वह महाकवि जो अपने काव्य में प्रयुक्त करके हमें कृतार्थ करेगा, मानो यह पूछती हैं। (मतयः) स्तुतियाँ भी, मानो (सोमम्) उसी रससिद्ध कवि को (वावशानाः) चाहती हुई, खोजती हुई (यन्ति) जा रही हैं ॥१॥ यहाँ उत्तरार्ध में असम्बन्ध में सम्बन्ध रूप अतिशयोक्ति अलङ्कार है ॥१॥
भावार्थ
कोई विरले ही रससिद्ध कवि अभिधा, लक्षणा, व्यञ्जनावाली गद्य, पद्य, उभय रूप वाणी को प्रयुक्त करते हुए सात्त्विक, शान्तरसमय ब्रह्मस्तोत्रों को रचकर अपनी वाणी को कृतकृत्य करते हैं ॥१॥
टिप्पणी
(देखो अर्थव्याख्या मन्त्र संख्या ५२५)
विशेष
ऋषिः—पराशरः (काम आदि का शीर्ण करने वाला उपासक)॥ देवता—पवमानः सोमः (आनन्दधारा में आता हुआ परमात्मा)॥ छन्दः—त्रिष्टुप्॥<br>
पदार्थ
५२५ संख्या पर मन्त्रार्थ द्रष्टव्य है ।
विषय
missing
भावार्थ
व्याख्या देखो अविकल सं० [५२५] पृ० २६०।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
missing
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके ५२५ क्रमाङ्के परमात्मनो जीवात्मन आचार्यस्य च विषये व्याख्याता। अत्र महाकविकर्म वर्ण्यते।
पदार्थः
(वह्निः) काव्यस्य वाहकः महाकविः (तिस्रः) गद्यपद्योभयात्मिकीः अभिधालक्षणाव्यञ्जनात्मिकाः वा (वाचः) गिरः (प्र ईरयति) प्रयुङ्क्ते। स स्वकाव्ये (ऋतस्य) सत्यस्य (धीतिम्) धारणम्, (ब्रह्मणः) परमात्मनः (मनीषाम्) स्तुतिं च प्र ईरयति प्रयुङ्क्ते। (गावः) वाचः (गोपतिम्) वाचस्पतिं तं महाकविं, तद्विषये इत्यर्थः (पृच्छमानाः) प्रश्नं कुर्वत्यः इव (यन्ति) गच्छति, क्वाऽऽस्ते स महाकविर्यः स्वकाव्ये प्रयुज्यास्मान् कृतार्थयिष्यति इति पृच्छन्तीवेत्यर्थः। (मतयः) स्तुतयः अपि (सोमम्) तमेव रससिद्धं कविं (वावशानाः) कामयमानाः अन्विष्यन्त्यः इव (यन्ति) गच्छन्ति ॥१॥ अत्रोत्तरार्द्धेऽसम्बन्धे सम्बन्धरूपोऽतिशयोक्तिरलङ्कारः ॥१॥
भावार्थः
केचन विरला एव रससिद्धाः कवयोऽभिधालक्षणाव्यञ्जनावतीं गद्यपद्योभयात्मिकीं वाचं प्रयुञ्जानाः सात्त्विकानि शान्तिरसमयानि ब्रह्मस्तोत्राणि विरच्य स्वां वाचं कृतकृत्यां कुर्वन्ति ॥१॥
टिप्पणीः
१. ऋ० ९।९७।३४, साम० ५२५।
इंग्लिश (2)
Meaning
The soul urges the three faculties, preaches the retention of truth and the wisdom of God. Just as kine run in search after the cowherd, so do the mental faculties, for self-embellishment, search after profound happiness .
Translator Comment
The three faculties: Intellect, Mahat-Tatva, Ego, Ahankara, and Mind, See verse 525.
Meaning
Soma inspires three orders of speech: practical speech that carries on the daily business of life, the thought that conceives of the vibrant immanent divine presence, and the deeper language of silence which is the mode of transcendent reality. The language operations of daily business move in search of the master source of world mystery as in science and philosophy, and the speech of thought and imagination and of love and worship moves to the presence of peace and bliss, Soma. (Rg. 9-97-34)
गुजराती (1)
पदार्थ
પદાર્થ : (वह्निः) અધ્યાત્મયજ્ઞનું વહનકર્તા ઉપાસક (तिस्रः वाचः) ત્રણ વાણીઓ (अ , उ , म्) ને (प्र ईरयति) જપ રૂપમાં પ્રેરિત કરે છે. (ऋतस्य) તે અધ્યાત્મયજ્ઞની (धीतिम्) ધારણ ક્રિયાને (ब्रह्मणः मनीषाम्) બ્રહ્મ-પરમાત્માની સ્તુતિને પ્રેરિત કરે છે (ग्रावः गोयतिं पृच्छमानाः यन्ति) જેમ ગાયો ગોવાળને ગાયોના પાલકને અર્ચિત કરતી તેને પ્રાપ્ત થાય છે, તેમ (मतयः वावशानाः सोमं यन्ति) સ્તુતિઓ પણ બોલીને સોમ-શાન્ત સ્વરૂપ પરમાત્માને પ્રાપ્ત થાય છે. (૩)
भावार्थ
ભાવાર્થ : અધ્યાત્મ યજ્ઞકર્તા ઉપાસક ‘अ , उ , म्’ "ओ३म्" ની ત્રણ વાણીઓને પ્રેરિત કરે છેજપ કરે છે અને સાથે એ અધ્યાત્મયજ્ઞની ધારણા ક્રિયા બ્રહ્મની સ્તુતિને પણ પ્રેરિત કરે છે-અર્થ ભાવનાને પ્રેરિત કરે છે, એ રીતે "ओ३म्" નો જપ અને તેનું અર્થભાવન કરે છે. તથા જેમ ગાયો ગોવાળને મળે છે, તેમ 'अ , उ , म्’ ત્રણેય વાણીઓ શાન્ત-સ્વરૂપ પરમાત્માને પ્રાપ્ત થાય છે. (૩)
मराठी (1)
भावार्थ
एखादा दुर्मिळ रससिद्ध कवी अभिधा, लक्षणा, व्यञ्जनायु गद्य, पद्य दोन्ही प्रकारची वाणी प्रयुक्त करून सात्त्विक, शांतरसमय ब्रह्मस्तोत्र रचून आपली वाणी कृतकृत्य करतो. ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal