Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 880
    ऋषिः - गोषूक्त्यश्वसूक्तिनौ काण्वायनौ देवता - इन्द्रः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
    11

    तं꣢ ते꣣ म꣡दं꣢ गृणीमसि꣣ वृ꣡ष꣢णं पृ꣣क्षु꣡ सा꣢स꣣हि꣢म् । उ꣣ लोककृत्नु꣡म꣢द्रिवो हरि꣣श्रि꣡य꣢म् ॥८८०॥

    स्वर सहित पद पाठ

    त꣢म् । ते꣡ । म꣡द꣢꣯म् । गृ꣣णीमसि । वृ꣡ष꣢꣯णम् । पृ꣣क्षु꣢ । सा꣣सहि꣢म् । उ꣢ । लोककुत्नु꣢म् । लो꣣क । कृत्नु꣢म् । अ꣣द्रिवः । अ । द्रिवः । हरिश्रि꣡य꣢म् । ह꣣रि । श्रि꣡य꣢꣯म् ॥८८०॥


    स्वर रहित मन्त्र

    तं ते मदं गृणीमसि वृषणं पृक्षु सासहिम् । उ लोककृत्नुमद्रिवो हरिश्रियम् ॥८८०॥


    स्वर रहित पद पाठ

    तम् । ते । मदम् । गृणीमसि । वृषणम् । पृक्षु । सासहिम् । उ । लोककुत्नुम् । लोक । कृत्नुम् । अद्रिवः । अ । द्रिवः । हरिश्रियम् । हरि । श्रियम् ॥८८०॥

    सामवेद - मन्त्र संख्या : 880
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 18; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 6; सूक्त » 2; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा की पूर्वार्चिक में क्रमाङ्क ३८३ पर परमेश्वर के गुण-कर्मों के विषय में व्याख्या की जा चुकी है। यहाँ परमेश्वर, आचार्य और राजा का विषय वर्णित है।

    पदार्थ

    हे (अद्रिवः) किसी से विदारण न किये जा सकनेवाले तथा स्वयं दोषों और शुत्रओं का विदारण करनेवाले परमात्मन्, आचार्य वा राजन् ! (ते) आपके (तम्) उस प्रसिद्ध (मदम्) आनन्दप्रद ज्ञान वा बल की हम (गृणीमसि) स्तुति करते हैं, जो ज्ञान वा बल (वृषणम्) सुख आदि की वर्षा करनेवाला, (पृक्षु) देवासुरसंग्रामों में (सासहिम्) अतिशय रूप से असुरों का पराभव करनेवाला, (उ) और (हरिश्रियम्) मनोहर शोभावाला है ॥१॥

    भावार्थ

    परमात्मा के समान आचार्य और राजा का भी ज्ञान वा बल अत्यधिक विशाल, प्रजाओं और शिष्यों को सुख देनेवाला, विपत्तियों का विदारण करनेवाला, कीर्ति देनेवाला और उज्ज्वल होवे ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या ३८७)

    विशेष

    ऋषिः—गोषूक्त्यश्वसूक्तिनौ (इन्द्रियों के विषय में अच्छी उक्ति समर्पण करने वाला और प्राण के सम्बन्ध में अच्छी उक्ति प्राणायाम करने वाला जन)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—उष्णिक्॥<br>

    इस भाष्य को एडिट करें

    पदार्थ

    ३८३ संख्या पर मन्त्रार्थ द्रष्टव्य है ।
     

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखिये अवि० सं० [३८३] पृ० १६८।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    missing

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके ३८३ क्रमाङ्के परमेश्वरगुणकर्मविषये व्याख्याता। अत्र परमेश्वराचार्यनृपतीनां विषयो वर्ण्यते।

    पदार्थः

    हे (अद्रिवः) अविदारणीय, स्वयं च दोषाणां शत्रूणां वा विदारक परमात्मन् आचार्य राजन् वा ! (ते) तव (तम्) प्रसिद्धम् (मदम्) आनन्दप्रदं ज्ञानं बलं वा, वयम् (गृणीमसि) स्तुमः। कीदृशं ज्ञानं बलं वा ? (वृषणम्) सुखादीनां वर्षकम्, (पृक्षु) देवासुरसंग्रामेषु (सासहिम्) अतिशयेन असुराणाम् अभिभवितारम्, (लोककृत्नुम्) यशःकरम् (उ) अपि च (हरिश्रियम्) मनोहारिशोभम् ॥१॥

    भावार्थः

    परमात्मन इव आचार्यस्य नृपतेश्चापि ज्ञानं बलं चातिविशालं, प्रजाभ्यः शिष्येभ्यश्च सुखकरं, विपद्विदारकं, कीर्तिकरमुज्ज्वलं च भवेत् ॥१॥

    टिप्पणीः

    १. ऋ० ८।१५।४, अथ० २०।६१।१, उभयत्र ‘पृक्षु’ इत्यत्र ‘पृ॒त्सु’ इति पाठः। साम० ३८३।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O Unconquerable God, may we praise Thy supreme felicity which is our Nourisher, Helper in struggles, Conqueror of the world, and Worthy of taking under shelter by the learned !

    Translator Comment

    See verse 383.

    इस भाष्य को एडिट करें

    Meaning

    Indra, lord of adamantine will and generous disposition like clouds of rain, we celebrate and glorify that power and heavenly joy of yours which is virile and generous, heroic in battles and steadfast against challenges, creative in the worlds of existence and gracious in advancement and gifts of bliss. (Rg. 8-15-4)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (अद्रिवः) ઓજસ્વી પરમાત્મન્ ! (ते) તારા (पृक्षु सासहिम्) અમને પ્રાપ્ત થતા વિરોધી સંપર્કોમાં દુર્વૃત્તિઓને દબાવનાર તથા (वृषणम्) સુખવર્ષક (लोककृत्नुम्) અમારા જીવન સંસારના કર્તા (हरिश्रियम्) દુઃખનું અપહરણ અને સુખનું આહરણ કરનાર ૠક-સામ-સ્તુતિ-ઉપાસના પર આશ્રિત (मदम्) અર્ચનીય સ્વરૂપની (गृणीमसि) સ્તુતિ કરીએ છીએ-સ્તુતિમાં લાવીએ છીએ. (૩)

     

    भावार्थ

    ભાવાર્થ : હે ઓજસ્વી પરમાત્મન્ ! વિરોધી સંપર્કો અને દુર્વૃત્તિઓને દબાવનાર તથા સુખવર્ષક, મારા જીવન સંસારને બનાવનાર, દુ:ખાપહારી, સુખાહરણ કરનાર, સ્તુતિ, ઉપાસનાને આશ્રિત તારા અર્ચનીય સ્વરૂપને પ્રશંસિત કરીએ છીએ, સ્તુતિ કરીએ છીએ, સ્તુતિમાં લાવીએ છીએ. (૩)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    परमात्म्याप्रमाणे आचार्य व राजाचे ज्ञान किंवा बल अत्यंत विशाल, प्रजेला व शिष्यांना सुख देणारे, विपत्तीचे विदारण करणारे, कीर्ती देणारे व उज्ज्वल असावे. ॥१॥

    इस भाष्य को एडिट करें
    Top