Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 938
ऋषिः - शक्तिर्वासिष्ठः
देवता - पवमानः सोमः
छन्दः - काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती)
स्वरः - ऋषभः
काण्ड नाम -
80
त्व꣢ꣳ ह्या꣣꣬३꣱ङ्ग꣡ दै꣢व्य꣣ प꣡व꣢मान꣣ ज꣡नि꣢मानि द्यु꣣म꣡त्त꣢मः । अ꣣मृतत्वा꣡य꣢ घो꣣ष꣡य꣢न् ॥९३८॥
स्वर सहित पद पाठत्व꣢म् । हि । अ꣣ङ्ग꣡ । दै꣣व्य । प꣡वमा꣢꣯न । ज꣡नि꣢꣯मानि । द्यु꣣म꣡त्त꣢मः । अ꣣मृतत्वा꣡य꣢ । अ꣣ । मृतत्वा꣡य꣢ । घो꣣ष꣡य꣢न् ॥९३८॥
स्वर रहित मन्त्र
त्वꣳ ह्या३ङ्ग दैव्य पवमान जनिमानि द्युमत्तमः । अमृतत्वाय घोषयन् ॥९३८॥
स्वर रहित पद पाठ
त्वम् । हि । अङ्ग । दैव्य । पवमान । जनिमानि । द्युमत्तमः । अमृतत्वाय । अ । मृतत्वाय । घोषयन् ॥९३८॥
सामवेद - मन्त्र संख्या : 938
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 17; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 6; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 17; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 6; सूक्त » 2; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा की पूर्वार्चिक में क्रमाङ्क ५८३ पर परमात्मा के विषय में व्याख्या की गयी थी। यहाँ आचार्य और शिष्य के विषय का उपदेश करते हैं।
पदार्थ
हे (अङ्ग) भद्र, (दैव्य) विद्वान् गुरु के शिष्य, (पवमान) चित्तशुद्धिप्रदाता आचार्य ! (द्युमत्तमः) अतिशय ज्ञानप्रकाश से युक्त (त्वं हि) आप (अमृतत्वाय) सुख के प्रदानार्थ (जनिमानि) शिष्यों के ब्राह्मण-क्षत्रिय-वैश्य रूप द्वितीय जन्मों की (घोषयन्) घोषणा किया करो ॥१॥
भावार्थ
माता-पिता से एक जन्म मिलता है, दूसरा जन्म आचार्य से प्राप्त होता है। जब शिष्य विद्याव्रतस्नातक होते हैं उस समय आचार्य गुणकर्मानुसार यह ब्राह्मण है, यह क्षत्रिय है, यह वैश्य है इस प्रकार स्नातकों को वर्ण देते हैं। उस काल में प्रथम जन्म का कोई ब्राह्मण भी गुण कर्म की कसौटी से क्षत्रिय या वैश्य बन सकता है,क्षत्रिय भी ब्राह्मण या वैश्य बन सकता है और वैश्य या शूद्र भी ब्राह्मण या क्षत्रिय बन सकता है ॥१॥
टिप्पणी
(देखो अर्थ व्याख्या मन्त्र संख्या ५८३)
विशेष
ऋषिः—वासिष्ठः शक्तिः (परमात्मा में वसने वाले से सम्बद्ध समर्थ उपासक)॥ देवता—सोमः (शान्तस्वरूप परमात्मा)॥ छन्दः—गायत्री॥<br>
पदार्थ
५८३ संख्या पर मन्त्रार्थ द्रष्टव्य है ।
विषय
missing
भावार्थ
व्याख्या देखो अविकल सं० [५८३] पृ० २९३।
टिप्पणी
‘नवग्वो’, ‘आनशुः’ इति इति ऋ०।
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ आकृष्टामाषाः। २ अमहीयुः। ३ मेध्यातिथिः। ४, १२ बृहन्मतिः। ५ भृगुर्वारुणिर्जमदग्निः। ६ सुतंभर आत्रेयः। ७ गृत्समदः। ८, २१ गोतमो राहूगणः। ९, १३ वसिष्ठः। १० दृढच्युत आगस्त्यः। ११ सप्तर्षयः। १४ रेभः काश्यपः। १५ पुरुहन्मा। १६ असितः काश्यपो देवलो वा। १७ शक्तिरुरुश्च क्रमेण। १८ अग्निः। १९ प्रतर्दनो दैवोदासिः। २० प्रयोगो भार्गव अग्निर्वा पावको बार्हस्पत्यः, अथर्वाग्नी गृहपतियविष्ठौ सहसः स्तौ तयोर्वान्यतरः। देवता—१—५, १०–१२, १६-१९ पवमानः सोमः। ६, २० अग्निः। ७ मित्रावरुणो। ८, १३-१५, २१ इन्द्रः। ९ इन्द्राग्नी ॥ छन्द:—१,६, जगती। २–५, ७–१०, १२, १६, २० गायत्री। ११ बृहती सतोबृहती च क्रमेण। १३ विराट्। १४ अतिजगती। १५ प्रागाधं। १७ ककुप् च सतोबृहती च क्रमेण। १८ उष्णिक्। १९ त्रिष्टुप्। २१ अनुष्टुप्। स्वरः—१,६, १४ निषादः। २—५, ७—१०, १२, १६, २० षड्जः। ११, १३, १५, १७ मध्यमः। १८ ऋषभः। १९ धैवतः। २१ गान्धारः॥
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके ५८३ क्रमाङ्के परमात्मविषये व्याख्याता। अत्राचार्यशिष्यविषय उपदिश्यते।
पदार्थः
हे (अङ्ग) भद्र, (दैव्य) विदुषः शिष्य ! [देवाद् विदुषः गुरोरागतः दैव्यः।] (पवमान) चित्तशुद्धिप्रदातः आचार्य ! (द्युमत्तमः) अतिशयेन ज्ञानप्रकाशयुक्तः (त्वं हि) त्वं खलु अमृतत्वाय सुखप्रदानाय (जनिमानि) शिष्याणां द्वितीयजन्मानि ब्राह्मणक्षत्रियवैश्यरूपाणि (घोषयन्) विज्ञापयन् भव ॥१॥
भावार्थः
मातापितृसकाशाज्जायमानमेकं जन्म, द्वितीयं च जन्माचार्यसकाशात् प्राप्यते। यदा शिष्या विद्याव्रतस्नातका जायन्ते तदाऽऽचार्यो गुणकर्मानुसारं ब्राह्माणोऽयं क्षत्रियोऽयं वैश्योऽयमिति स्नातकेभ्यो वर्णं प्रयच्छति। तस्मिन् काले प्रथमजन्मना ब्राह्मणोऽपि कश्चित् गुणकर्मनिकषेण क्षत्रियत्वं वैश्यत्वं वा,क्षत्रियोऽपि कश्चिद् ब्राह्मणत्वं वैश्यत्वं वा, वैश्यः शूद्रोऽपि वा कश्चिद् ब्राह्मणत्वं क्षत्रियत्वं वा प्राप्तुमर्हति ॥१॥
टिप्पणीः
१. ९।१०८।३, ‘दिव्य’ ‘घोषयन्’ इत्यत्र क्रमेण ‘दैव्या॒’ ‘घो॒षयः॑’ इति पाठः। साम० ५८३ ‘दैव्य’ इत्यत्र ‘दैव्यं’
इंग्लिश (2)
Meaning
O Beloved, Pure God, setting forth a flood of divinity. Thou givest a message of immortality to my several births !
Translator Comment
See verse 583, God preachest that salvation is obtained by the soul after ceaseless efforts in several births.
Meaning
O Soma, dear as life, pure and purifying, most refulgent enlightened spirit, only you can call up born humanity to holy life and proclaim the path to immortality. (Rg. 9-108-3)
गुजराती (1)
पदार्थ
પદાર્થ : (अङ्ग पवमान) હે આનંદધારામાં પ્રાપ્ત થનાર પ્રિય પરમાત્મન્ ! (त्वं हि) તું જ (द्युमत्तमः) અત્યંત પ્રકાશમાન થઈને (दैव्यं जनिमानि) દેવજનો મુમુક્ષુઓના (अमृतत्वाय घोषयन्) મોક્ષને ઘોષિત કરવા માટે સમગ્રરૂપથી નેતા બન. (૬)
भावार्थ
ભાવાર્થ : આનંદધારામાં પ્રાપ્ત થનાર પરમાત્મા અત્યંત દ્યુતિમાન-પ્રકાશમાન થઈને, મુમુક્ષુજનોને અમૃતત્વ પ્રાપ્તિની ઘોષણા કરતાં સમગ્રરૂપથી નેતા બનેલ છે. (૬)
मराठी (1)
भावार्थ
माता-पित्याकडून प्रथम जन्म प्राप्त होतो, दुसरा जन्म आचार्याकडून प्राप्त होतो. जेव्हा शिष्य विद्याव्रत स्नातक होतात त्यावेळी आचार्य गुणकर्मानुसार ब्राह्मण, क्षत्रिय, वैश्य अशा प्रकारे स्नातकांना वर्ण देतात. त्यावेळी प्रथम जन्माचा कोणी ब्राह्मणही गुणकर्म कसोटीने क्षत्रिय किंवा वैश्य बनू शकतो. क्षत्रिय ही ब्राह्मण किंवा वैश्य बनू शकतो व वैश्य किंवा शुद्रही ब्राह्मण किंवा क्षत्रिय बनू शकतो. ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal