Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 983
ऋषिः - अरुणो वैतहव्यः
देवता - अग्निः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम -
11
वा꣡तो꣢पजूत इषि꣣तो꣢꣫ वशा꣣ꣳ अ꣡नु तृ꣣षु꣢꣫ यदन्ना꣣ वे꣡वि꣢षद्वि꣣ति꣡ष्ठ꣢से । आ꣡ ते꣢ यतन्ते र꣣थ्यो꣢३꣱य꣢था꣣ पृ꣢थ꣣क्श꣡र्धा꣢ꣳस्यग्ने अ꣣ज꣡र꣢स्य꣣ ध꣡क्ष꣢तः ॥९८३॥
स्वर सहित पद पाठवा꣡तो꣢꣯पजूतः । वा꣡त꣢꣯ । उ꣣पजूतः । इषि꣢तः । व꣡शा꣢꣯न् । अ꣡नु꣢꣯ । तृ꣣षु꣢ । यत् । अ꣡न्ना꣢꣯ । वे꣡वि꣢꣯षत् । वि꣡ति꣡ष्ठ꣢से । वि꣣ । ति꣡ष्ठ꣢꣯से । आ । ते꣣ । यतन्ते । रथ्यः꣢ । य꣡था꣢꣯ । पृ꣡थ꣢꣯क् । श꣡र्धा꣢꣯ꣳसि । अग्ने । अज꣡र꣢स्य । अ꣣ । ज꣡र꣢꣯स्य । ध꣡क्ष꣢꣯तः ॥९८३॥
स्वर रहित मन्त्र
वातोपजूत इषितो वशाꣳ अनु तृषु यदन्ना वेविषद्वितिष्ठसे । आ ते यतन्ते रथ्यो३यथा पृथक्शर्धाꣳस्यग्ने अजरस्य धक्षतः ॥९८३॥
स्वर रहित पद पाठ
वातोपजूतः । वात । उपजूतः । इषितः । वशान् । अनु । तृषु । यत् । अन्ना । वेविषत् । वितिष्ठसे । वि । तिष्ठसे । आ । ते । यतन्ते । रथ्यः । यथा । पृथक् । शर्धाꣳसि । अग्ने । अजरस्य । अ । जरस्य । धक्षतः ॥९८३॥
सामवेद - मन्त्र संख्या : 983
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 3; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 3; सूक्त » 1; मन्त्र » 2
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
अगले मन्त्र में फिर वही विषय है।
पदार्थ
हे (अग्ने) भौतिक अग्नि ! (वातोपजूतः) वायु से कम्पित किया हुआ, (वशान् अनु) अभीष्ट वनस्पतियों को लक्ष्य करके (इषितः) प्रेरित हुआ तू (तृषु) तुरन्त (यत्) जब (अन्ना) अन्नों अर्थात् भक्ष्य वनस्पति आदियों में (वेविषत्) व्याप्त होता हुआ (वितिष्ठसे) इधर-उधर चञ्चल होता है, तब (अजरस्य) जीर्ण न होते हुए तथा (धक्षतः) जलाते हुए (ते) तुझ अग्नि के (शर्धांसि) ज्वालारूपी तेज (रथ्यः यथा) रथारोही योद्धाओं के समान (पृथक्) पृथक्-पृथक् दिशाओं में (आयतन्ते) उठते हैं ॥२॥ यहाँ उपमालङ्कार है ॥२॥
भावार्थ
जैसे रथारोही योद्धा लोग संग्राम में पृथक्-पृथक् विभिन्न दिशाओं में शत्रुओं पर प्रहार करते हैं, वैसे ही जंगलों को भस्म करने के लिए उद्यत अग्नि-ज्वालाएँ पृथक्-पृथक् विभिन्न दिशाओं में जलाने का कार्य करती हैं ॥२॥
पदार्थ
(अग्ने) हे ज्ञानप्रकाशस्वरूप अग्रणेता परमात्मन्! (वातोपजूतः) मन से प्रीत—चाहा हुआ*50 (इषितः) स्तुति वाणी से प्रेरित (वशान्-अनु) वशवर्ती उपासकों के अनुकूल (तृषु) शीघ्र*51 (यत्-अन्ना वेविषत्-वितिष्ठसे) जोकि जड़ जङ्गम प्रजाओं को*52 व्याप कर विशेषरूप से विराजमान है (ते-अजरस्य धक्षतः) तुझ जरारहित पाप दग्ध करते हुए के समागमार्थ (आयतन्ते) उपासकजन पूर्ण यत्न करते हैं—या अपने अन्दर आयतन बनाते हैं (यथा रथ्यः पृथक् शर्धांसि) जैसे रथस्वामी—यात्री अपने अपने गन्तव्य प्राप्ति के लिए बलों का प्रयोग करते हैं*53॥२॥
टिप्पणी
[*50. “न वै वातात् किञ्चनाशीयोऽस्ति न मनसः किञ्चनाशीयोऽसि तस्मादाह वातो वा मनो वा” [श॰ ५.१.४.८]।] “देवजूतं........देवप्रीतम्” [निरु॰ १०.२८]।] [*51. “तृषु क्षिप्रनाम” [निघ॰ २.१५]।] [*52. “अन्नं विशः” [श॰ २.१.३.८]।] [*53. “शर्धः-बलनाम” [निघ॰ २.९]।]
विशेष
<br>
विषय
प्राणसाधना द्वारा अजरामरता
पदार्थ
हे (अग्ने) = अपने मार्ग पर आगे बढ़नेवाले अरुण ! १. (वातोपजूतः) = प्राणों से प्रीणत हुआ-हुआ [जूत = प्रीत], २. (इषित:) = उन्नत सङ्कल्पवाला तू [इष + इत], ३. (वशान् अनु) = [वश्-wish] शरीर की आवश्यकताओं के अनुसार (यत्) = जब (तृषु) = अन्नों को चाहता हुआ [तृषु-thirsting for] (अन्ना वेविषत्) = अपने में अन्नों को व्याप्त करता हुआ (वितिष्ठसे) = विशेषरूप से स्थित होता है तब (ते) = तेरे (अजरस्य) = न जीर्ण होनेवाले (धक्षतः) = वासनाओं को दहन करते हुए (रथ्यः) = उत्तम रथी के (शर्धांसि) = बल (पृथक्) = उस-उस स्थान पर पृथक्-पृथक् (यथा आयतन्ते) = उचित ढंग से सब ओर बढ़ते हैं [यत् = to go, proceed]।
मन्त्र में निम्न बातों के संकेत स्पष्ट हैं- १. (वातोपजूतः) = मनुष्य प्राणसाधना करे- प्राणों का प्रसादन उन्नति का मूल है, २. (इषितः) = बिना सङ्कल्प के उन्नति नहीं होती, ३. भोजन आवश्यकतानुसार हो [वशान् अनु], इच्छापूर्वक हो, अर्थात् प्रसन्नता से खाया जाए [तृषु], ४. जीवन में हमारी विशिष्ट स्थिति हो— केवल पशुओं की भाँति आहार, निद्रा, भय व रमण में ही जीवन न बीत जाए [वितिष्ठसे], ५. शक्तियों को हम जीर्ण न होने दें [अजरस्य], ६. इसी उद्देश्य से वासनाओं का दहन करें [धक्षतः], ७. इस प्रकार हम उत्तम रथी बनेंगे तो हमारी सब शक्तियाँ उन्नत होंगी।
भावार्थ
हम प्राणसाधना द्वारा वासनाओं का दहन कर अजीर्ण-शक्ति बनें ।
विषय
missing
भावार्थ
(वातोपजूतः) गन्धन आदि गुणों के ज्ञान से सम्पन्न (इषितः) स्वयं इच्छा पूर्वक (तृषु) शीघ्र ही (वशां) कमनीय उत्तम गुण से युक्त वनस्पतियों को, (अन्ना) और अन्नों को (वेविषद्) प्राप्त करके (वितिष्ठसे) नाना प्रकार से प्रकाशित करता है। हे (अग्ने) प्रकाशस्वरूप ! विद्वन् (अजरस्य) कभी वृद्ध न होने वाले, (धक्षतः) अग्नि के समान अज्ञान को भस्म करने हारे, (रथ्यः) रथपर चढ़े महारथी शूरवीर के छोड़े शस्त्र जिस प्रकार (पृथक्) पृथक् पृथक् लक्ष्यों पर जाते हैं उसी प्रकार (ते) तेरे (शर्धासि) बल प्रयोग और ज्ञानरूप तेज भी (पृथक्) पृथक् पृथक् नाना कार्यों में (आयतन्ते) लग रहे हैं, सफल हो रहे हैं।
टिप्पणी
‘वासौषधूत’ ‘अजराणि धक्षत’ इति ऋ०।
ऋषि | देवता | छन्द | स्वर
ऋषिः—त्रय ऋषिगणाः। २ काश्यपः ३, ४, १३ असितः काश्यपो देवलो वा। ५ अवत्सारः। ६, १६ जमदग्निः। ७ अरुणो वैतहव्यः। ८ उरुचक्रिरात्रेयः ९ कुरुसुतिः काण्वः। १० भरद्वाजो बार्हस्पत्यः। ११ भृगुर्वारुणिर्जमदग्निर्वा १२ मनुराप्सवः सप्तर्षयो वा। १४, १६, २। गोतमो राहूगणः। १७ ऊर्ध्वसद्मा कृतयशाश्च क्रमेण। १८ त्रित आप्तयः । १९ रेभसूनू काश्यपौ। २० मन्युर्वासिष्ठ २१ वसुश्रुत आत्रेयः। २२ नृमेधः॥ देवता—१-६, ११-१३, १६–२०, पवमानः सोमः। ७, २१ अग्निः। मित्रावरुणौ। ९, १४, १५, २२, २३ इन्द्रः। १० इन्द्राग्नी॥ छन्द:—१, ७ नगती। २–६, ८–११, १३, १६ गायत्री। २। १२ बृहती। १४, १५, २१ पङ्क्तिः। १७ ककुप सतोबृहती च क्रमेण। १८, २२ उष्णिक्। १८, २३ अनुष्टुप्। २० त्रिष्टुप्। स्वर १, ७ निषादः। २-६, ८–११, १३, १६ षड्जः। १२ मध्यमः। १४, १५, २१ पञ्चमः। १७ ऋषभः मध्यमश्च क्रमेण। १८, २२ ऋषभः। १९, २३ गान्धारः। २० धैवतः॥
संस्कृत (1)
विषयः
अथ पुनस्तमेव विषयमाह।
पदार्थः
हे (अग्ने) वह्ने ! (वातोपजूतः) वायुना उपकम्पितः (वशान् अनु) अभीष्टान् वनस्पतीन् अनुलक्ष्य। [वश कान्तौ।] (इषितः) प्रेरितः त्वम् (तृषु) क्षिप्रम् (यत्) यदा (अन्ना) अन्नानि, अदनीयानि वनस्पत्यादीनि (वेविषत्) व्याप्नुवन्। [विष्लृ व्याप्तौ, जुहोत्यादिः।] (वितिष्ठसे) इतस्ततः प्रचलसि, तदा (अजरस्य) अजीर्णस्य (धक्षतः) दहतः। [दह भस्मीकरणे, शतरि छान्दसं रूपम्।] (ते) तव (शर्धांसि) ज्वालारूपाणि तेजांसि (रथ्यः यथा) रथिनः इव, रथारोहिणो योद्धार इव। [रथशब्दात् ‘छन्दसीवनिपौ च वक्तव्यौ’ इति वार्त्तिकेन मत्वर्थे ई प्रत्ययः, ततः प्रथमाबहुवचने रूपम्।] (पृथक्) विभिन्नासु दिक्षु (आयतन्ते) उद्यच्छन्ति ॥२॥ अत्रोपमालङ्कारः ॥२॥
भावार्थः
यथा रथारोहिणो योद्धारः संग्रामे पृथक् पृथक् विभिन्नासु दिक्षु शत्रून् प्रहरन्ति तथैव वनानि भस्मीकर्तुमुद्यता अग्निज्वालाः पृथक् पृथग् विभिन्नासु दिक्षु दहन्ति ॥२॥
टिप्पणीः
१. ऋ० १०।९१।७, ‘वातो॑पधूतः’, ‘अ॒जरा॑णि॒ धक्ष॑तः’ इति पाठः।
इंग्लिश (2)
Meaning
O learned man, urged by knowledge, when thou roamest about soon acquiring according to thy desire medicinal herbs and food, undecaying, dispelling the darkness of ignorance like fire, thy powers succeed in different enterprises, as do the arrows of men on chariots fly in different directions !
Meaning
When urged and impelled by wind, Agni, you rush fast to objects of your choice love and consumption, then your youthful unaging flames, burning and blazing, rush on like the horses of a monarchs chariot. (Rg. 10-91-7)
गुजराती (1)
पदार्थ
પદાર્થ : (अग्ने) હે જ્ઞાનપ્રકાશ સ્વરૂપ અગ્રણી પરમાત્મન્ ! (वातोपजूतः) મનથી પ્રીત-ચાહેલ (इषितः) સ્તુતિ વાણીથી પ્રેરિત (वशान् अनु) વશવર્તી ઉપાસકોને અનુકૂળ (तृषु) શીઘ્ર (यत् अन्ना वेविषत् वितिष्ठसे) જે જડ જંગમ પ્રજાઓને વ્યાપ કરીને વિશેષરૂપ વિરાજમાન છે. (ते अजरस्य धक्षतः) તારો જરા-વૃદ્ધત્વ રહિત પાપદગ્ધ કરનારના સમાગમ માટે (आयतन्ते) ઉપાસક જનો પૂર્ણ યત્ન કરે છે અથવા પોતાની અંદર સ્થાન બનાવે છે. (यथा रथ्यः पृथक् शर्धांसि) જેમ રથના સ્વામી-યાત્રી પોત-પોતાની गन्तव्य પ્રાપ્તિને માટે બળોનો પ્રયોગ કરે છે. (૨)
मराठी (1)
भावार्थ
जसे रथारोही योद्धे संग्रामात वेगवेगळ्या दिशेने शत्रूंवर प्रहार करतात. तसेच जंगलांना भस्म करण्यासाठी उद्यत अग्नि-ज्वाला पृथक् पृथक् विभिन्न दिशांमध्ये ज्वलनाचे कार्य करतात. ॥२॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal