अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 35/ मन्त्र 3
वै॑श्वान॒रोऽङ्गि॑रसां॒ स्तोम॑मु॒क्थं च॑ चाक्लृपत्। एषु॑ द्यु॒म्नं स्वर्यमत् ॥
स्वर सहित पद पाठवै॒श्वा॒न॒र: । अङ्गि॑रसाम् । स्तोम॑म् । उ॒क्थम् । च॒ । च॒क्लृ॒प॒त् । आ । ए॒षु॒ । द्यु॒म्नम् । स्व᳡: । य॒म॒त् ॥३५.३॥
स्वर रहित मन्त्र
वैश्वानरोऽङ्गिरसां स्तोममुक्थं च चाक्लृपत्। एषु द्युम्नं स्वर्यमत् ॥
स्वर रहित पद पाठवैश्वानर: । अङ्गिरसाम् । स्तोमम् । उक्थम् । च । चक्लृपत् । आ । एषु । द्युम्नम् । स्व: । यमत् ॥३५.३॥
भाष्य भाग
हिन्दी (4)
विषय
यश की प्राप्ति का उपदेश।
पदार्थ
(वैश्वानरः) सब नरों का नायक परमेश्वर (अङ्गिरसाम्) ज्ञानी महर्षियों के (स्तोमम्) स्तुति-योग्य कर्म (च) और (उक्थम्) प्रकथनीय गुण को (चक्लृपत्) समर्थ करे। (एषु) इन [महर्षियों] में (द्युम्नम्) प्रकाशमान यश वा अन्न और (स्वः) अच्छे प्रकार प्राप्तियोग्य सुख (आ) सब ओर से (यमत्) स्थिर रहे ॥३॥
भावार्थ
विद्वान् लोग परमेश्वर के गुणों को जान कर पुरुषार्थपूर्वक संसार में कीर्ति और आनन्द पाते हैं ॥३॥
टिप्पणी
३−(वैश्वानरः) सर्वनरहितः (अङ्गिरसाम्) अ० २।५।२। ज्ञानिनां महर्षीणाम् (स्तोमम्) स्तुत्यं कर्म (उक्थम्) प्रकथनीयं गुणम् (च) (चक्लृपत्) कृपू सामर्थ्ये−लेट्। छान्दसं द्वित्वम्। कल्पयेत्। समर्थं कुर्य्यात् (एषु) अङ्गिरःसु (द्युम्नम्) तृषिशुषिरसिभ्यः कित्। उ० ३।१२। इति द्युत दीप्तौ−न कित्, तकारस्य मकारः। यद्वा, द्यु अभिगमने−न, मगागमः। द्युम्नं द्योततेर्यशो वान्नं वा−निरु० ५।५। द्योतमानं यशः। अन्नम् (स्वः) सुष्ठु अरणीयं प्राप्तव्यं सुखम् (यमत्) यमु उपरमे−लेट्। इतश्च लोपः परस्मैपदेषु। पा० ३।४।९७। इकारलोपः। उपरमेत्। तिष्ठेत् ॥
विषय
द्युम्नं स्वः
पदार्थ
१. (वैश्वानरः) = सब मनुष्यों का हित करनेवाले वे प्रभु (अङ्गिरसाम्) = क्रियामय जीवनवाले ज्ञानी पुरुषों के (स्तोमम्) = स्तुतिसमूह को (च) = तथा (उक्थम्) = उच्चै गीयमान ज्ञानवाणियों को (चाक्लपत्) = खूब ही सामर्थ्ययुक्त करते हैं । २. (एषु) = इन ज्ञानियों में वे प्रभु ही (द्युम्नम्) = ज्ञान-ज्योति को तथा (स्व:) = स्वर्ग-सुख को (आयमत्) = सर्वथा प्राप्त कराते हैं।
भावार्थ
प्रभु हमारे स्तोत्रों व ज्ञानवाणियों को शक्तिशाली बनाते हैं। वे हमें ज्ञान व सुख प्राप्त कराते हैं।
विशेष
प्रभु-स्तवन द्वारा ज्ञान प्राप्त करके यह ज्ञानी 'अथर्वा' बनता है-न डाँवाडोल वृत्तिबाला। यही अगले पाँच सूक्तों का ऋषि है।
भाषार्थ
(वैश्वानरः) सब नर-नारियों का हितकारी परमेश्वर (अंगिरसाम्) प्राणाभ्यासियों के (स्तोमम्) गेयमन्त्रों को, (च) और (उक्थम्) उन पर सामगानों को (अक्लृपत्) समर्थित करता है। (एषु) और इन सामगायकों में (द्युम्नम्) यश, और (स्वः) आध्यात्मिक सुख (आ यमत्) नियत कर देता है ।
टिप्पणी
[द्युम्नम् = द्योततेः यशो वा अन्नं वा (निरुक्त ५।१।५), पद संख्या "द्युम्नम्" (३३। अङ्गिरसाम् "आङ्गिरसोऽङ्गानां हि रसः, प्राणो वा अङ्गानां रसः" (बृहद् उप०) तृतीय ब्राह्मण, खण्ड १९]।
विषय
ईश्वर स्तुति, प्रार्थना
भावार्थ
(वैश्वानरः) समस्त जीवों का कल्याणकारी प्रभु (अंगिरसां) ज्ञानवान् पुरुषों की (स्तोमम्) स्तुतियों और (उक्थं) कहे वचन या उच्चारण किये वेदमन्त्र को (च) भी (चाक्लृपत्) समर्थ, सफल या फल-उत्पादन में समर्थ करता है। वही (स्वः) प्रकाशस्वरूप और सुखमय प्रभु (एषु) इन ज्ञानियों को (द्युम्नं) प्रकाश, धन और ज्ञान (आ यमत्) प्रदान करता है।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
कौशिक ऋषिः। वैश्वानरा देवता। गायत्रं छन्दः। तृचं सूक्तम्॥
इंग्लिश (4)
Subject
Life of Life
Meaning
May Vaishvanara Agni, leading light and life energy of all creative activities of the world of humanity, energise, raise and fructify the adorable plans and holy actions of Angirasas pioneering thinkers, scientists and creative artists and lead them to success. May the light and life divine bring them honour, recognition and the bliss of self-fulfilment in success without any frustration.
Translation
The benefactor of all men shapes the praises and Songs of austere wise one (angiras), and sets shining light in them.
Translation
The All-leading Lord strengthen the effort an knowledge of the learned persons to succeed. May He bring glorious light to them.
Translation
God, the Benefactor of all souls, makes the lauds and Vedic recitations of the sages fruitful, The same Refulgent God bestows wisdom and wealth on those sages.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
३−(वैश्वानरः) सर्वनरहितः (अङ्गिरसाम्) अ० २।५।२। ज्ञानिनां महर्षीणाम् (स्तोमम्) स्तुत्यं कर्म (उक्थम्) प्रकथनीयं गुणम् (च) (चक्लृपत्) कृपू सामर्थ्ये−लेट्। छान्दसं द्वित्वम्। कल्पयेत्। समर्थं कुर्य्यात् (एषु) अङ्गिरःसु (द्युम्नम्) तृषिशुषिरसिभ्यः कित्। उ० ३।१२। इति द्युत दीप्तौ−न कित्, तकारस्य मकारः। यद्वा, द्यु अभिगमने−न, मगागमः। द्युम्नं द्योततेर्यशो वान्नं वा−निरु० ५।५। द्योतमानं यशः। अन्नम् (स्वः) सुष्ठु अरणीयं प्राप्तव्यं सुखम् (यमत्) यमु उपरमे−लेट्। इतश्च लोपः परस्मैपदेषु। पा० ३।४।९७। इकारलोपः। उपरमेत्। तिष्ठेत् ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal