Loading...
ऋग्वेद मण्डल - 6 के सूक्त 35 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 35/ मन्त्र 5
    ऋषिः - नरः देवता - इन्द्र: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    तमा नू॒नं वृ॒जन॑म॒न्यथा॑ चि॒च्छूरो॒ यच्छ॑क्र॒ वि दुरो॑ गृणी॒षे। मा निर॑रं शुक्र॒दुघ॑स्य धे॒नोरा॑ङ्गिर॒सान्ब्रह्म॑णा विप्र जिन्व ॥५॥

    स्वर सहित पद पाठ

    तम् । आ । नू॒नम् । वृ॒जन॑म् । अ॒न्यथा॑ । चि॒त् । शूरः॑ । यत् । श॒क्र॒ । वि । दुरः॑ । गृ॒णी॒षे । मा । निः । अ॒र॒म् । शु॒क्र॒ऽदुघ॑स्य । धे॒नोः । आ॒ङ्गि॒र॒सान् । ब्रह्म॑णा । वि॒प्र॒ । जि॒न्व॒ ॥


    स्वर रहित मन्त्र

    तमा नूनं वृजनमन्यथा चिच्छूरो यच्छक्र वि दुरो गृणीषे। मा निररं शुक्रदुघस्य धेनोराङ्गिरसान्ब्रह्मणा विप्र जिन्व ॥५॥

    स्वर रहित पद पाठ

    तम्। आ। नूनम्। वृजनम्। अन्यथा। चित्। शूरः। यत्। शक्र। वि। दुरः। गृणीषे। मा। निः। अरम्। शुक्रऽदुघस्य। धेनोः। आङ्गिरसान्। ब्रह्मणा। विप्र। जिन्व ॥५॥

    ऋग्वेद - मण्डल » 6; सूक्त » 35; मन्त्र » 5
    अष्टक » 4; अध्याय » 7; वर्ग » 7; मन्त्र » 5

    Translation [अन्वय - स्वामी दयानन्द] - O genius and mighty king ! you praise and praise constantly, the certain path of righteousness. You, who are fearless, destroyer of enemies, open the doors of happiness and satisfy well all, who possess good speech, that accomplish noble desires and are experts in the science of Prana (vital energy), and practisers of Pranayama, with great wealth or food. Never do anything against this injunction,

    Commentator's Notes [पदार्थ - स्वामी दयानन्द] -
    N/A

    Foot Notes - (वृजनम् ) व्रजन्ति येन यस्मिन् वा । व्रज-गतौ (भ्वा०) । = Path . (आङ्गिरसान् ) अङ्गिरःसु प्राणेषु साधून् । प्राणो वा अङ्गिरा: (मा शतपथे 6,1,2,28; 5, 2, 3, 4)। = Experts in the science of Pranas or practisers of Pranayama (control of breath).

    इस भाष्य को एडिट करें
    Top