Loading...
ऋग्वेद मण्डल - 10 के सूक्त 168 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 168/ मन्त्र 2
    ऋषिः - अनिलो वातायनः देवता - वायु: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    सं प्रेर॑ते॒ अनु॒ वात॑स्य वि॒ष्ठा ऐनं॑ गच्छन्ति॒ सम॑नं॒ न योषा॑: । ताभि॑: स॒युक्स॒रथं॑ दे॒व ई॑यते॒ऽस्य विश्व॑स्य॒ भुव॑नस्य॒ राजा॑ ॥

    स्वर सहित पद पाठ

    सम् । प्र । ई॒र॒ते॒ । अनु॑ । वात॑स्य । वि॒ऽस्थाः । आ । ए॒न॒म् । ग॒च्छ॒न्ति॒ । सम॑नम् । न । योषाः॑ । ताभिः॑ । स॒ऽयुक् । स॒ऽरथ॑म् । दे॒वः । ई॒य॒ते॒ । अ॒स्य । विश्व॑स्य । भुव॑नस्य । राजा॑ ॥


    स्वर रहित मन्त्र

    सं प्रेरते अनु वातस्य विष्ठा ऐनं गच्छन्ति समनं न योषा: । ताभि: सयुक्सरथं देव ईयतेऽस्य विश्वस्य भुवनस्य राजा ॥

    स्वर रहित पद पाठ

    सम् । प्र । ईरते । अनु । वातस्य । विऽस्थाः । आ । एनम् । गच्छन्ति । समनम् । न । योषाः । ताभिः । सऽयुक् । सऽरथम् । देवः । ईयते । अस्य । विश्वस्य । भुवनस्य । राजा ॥ १०.१६८.२

    ऋग्वेद - मण्डल » 10; सूक्त » 168; मन्त्र » 2
    अष्टक » 8; अध्याय » 8; वर्ग » 26; मन्त्र » 2

    मन्त्रार्थ -
    (विष्ठाः-यातस्य अनुसम्प्रेरते) पृथिवी में घुस कर होने बाली वनस्पतियाँ ओषधियां 'विष्ट्वा तिष्ठन्तीति विष्ठा:' वृक्ष वात-अन्धड के साथ अनुकूल हो काम्पते हैं (एनं योषां:-न समनम्-आगच्छन्ति) इसे जैसे स्त्रियां पति के पीछे समान मनोभाव वाले स्थल को प्राप्त होती हैं (अस्य विश्वस्य भुवनस्य देव:-राजा) इस सारे पृथिवी लोक का राजा बनकर (ताभि:सयुक्मरथम्-ईयते) उन अपनी प्रजाओं के साथ समान घोडे समान रथवाला होकर जाता आता है ॥२॥

    विशेष - ऋषिः-अनिलो वातायन: (अन-प्राण को यथेष्ट प्रेरित करनेवाला प्राणायामाभ्यासी वात ज्ञान का अयन आश्रय है जिसका ऐसा वैज्ञानिक अभ्यासी) देवता-वातः (अन्धड)

    इस भाष्य को एडिट करें
    Top