Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1045
ऋषिः - मेधातिथिः काण्वः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

गो꣣षा꣡ इ꣢न्दो नृ꣣षा꣡ अ꣢स्यश्व꣣सा꣡ वा꣢ज꣣सा꣢ उ꣣त꣢ । आ꣣त्मा꣢ य꣣ज्ञ꣡स्य꣢ पू꣣र्व्यः꣢ ॥१०४५॥

स्वर सहित पद पाठ

गो꣣षाः꣢ । गो꣢ । साः꣢ । इ꣣न्दो । नृषाः꣢ । नृ꣣ । साः꣢ । अ꣣सि । अश्वसाः꣢ । अ꣣श्व । साः꣢ । वा꣣जसाः꣢ । वा꣣ज । साः꣢ । उ꣣त꣢ । आ꣣त्मा꣢ । य꣣ज्ञ꣡स्य꣢ । पू꣣र्व्यः꣢ ॥१०४५॥


स्वर रहित मन्त्र

गोषा इन्दो नृषा अस्यश्वसा वाजसा उत । आत्मा यज्ञस्य पूर्व्यः ॥१०४५॥


स्वर रहित पद पाठ

गोषाः । गो । साः । इन्दो । नृषाः । नृ । साः । असि । अश्वसाः । अश्व । साः । वाजसाः । वाज । साः । उत । आत्मा । यज्ञस्य । पूर्व्यः ॥१०४५॥

सामवेद - मन्त्र संख्या : 1045
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 9
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 1; सूक्त » 3; मन्त्र » 9
Acknowledgment

पदार्थ -
(इन्दो) हे आनन्दरसपूर्ण परमात्मन्! तू (गोषाः) वाणी वेदवाणी का सेवन कराने वाला (नृषाः) जीवन्मुक्तों को*20 सेवन कराने वाला (अश्वसाः) व्यापनशील मन का*21 सेवन करानेवाला (उत) और (वाजसाः) अमृत अन्नभोग का*22 सेवन कराने वाला (असि) है (यज्ञस्य पूर्व्यः-आत्मा) अध्यात्मयज्ञ—देवपूजा का*23 शाश्वतिक आत्मा—आधार है॥९॥

विशेष - <br>

इस भाष्य को एडिट करें
Top