Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1078
ऋषिः - कश्यपो मारीचः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
र꣡सं꣢ ते मि꣣त्रो꣡ अ꣢र्य꣣मा꣡ पिब꣢꣯न्तु꣣ व꣡रु꣢णः कवे । प꣡व꣢मानस्य म꣣रु꣡तः꣢ ॥१०७८॥
स्वर सहित पद पाठर꣡स꣢꣯म् । ते꣣ । मित्रः꣢ । मि꣣ । त्रः꣢ । अ꣣र्यमा꣢ । पि꣡ब꣢꣯न्तु । व꣡रु꣢꣯णः । क꣣वे । प꣡व꣢꣯मानस्य । म꣣रु꣡तः꣢ ॥१०७८॥
स्वर रहित मन्त्र
रसं ते मित्रो अर्यमा पिबन्तु वरुणः कवे । पवमानस्य मरुतः ॥१०७८॥
स्वर रहित पद पाठ
रसम् । ते । मित्रः । मि । त्रः । अर्यमा । पिबन्तु । वरुणः । कवे । पवमानस्य । मरुतः ॥१०७८॥
सामवेद - मन्त्र संख्या : 1078
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 4; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 4; सूक्त » 1; मन्त्र » 3
Acknowledgment
पदार्थ -
(कवे) हे क्रान्तदर्शी सर्वज्ञ सोम—शान्तस्वरूप परमात्मन्! (ते पवमानस्य रसम्) तुझ आनन्दधारा में प्राप्त होनेवाले के रस को (मित्रःअर्यमा वरुणः-मरुतः पिबन्तु) मित्र—सर्वमित्र—सबसे स्नेह करनेवाला*55 विशेषतः तेरे से स्नेह करनेवाला, अर्यमा—तुझे स्वामी माननेवाला तेरे प्रति अपने को दे देने वाला समर्पणकर्ता*56, वरुण—तुझे पूर्णरूप से वरनेवाला, अन्य से राग छोड़ देनेवाला तथा मुमुक्षुजन*57 पीवें—पीते हैं। पीने के अधिकारी हैं, हम अधिकारी बनें॥३॥
टिप्पणी -
[*55. “सर्वस्य ह्येव मित्रो मित्रम्” [श॰ ५.३.२.७]।] [*56. “यो ददाति सोऽर्यमा” [मै॰ २.३.६]।] [*57. “मरुतो देवविशः” [श॰ २.५.१.१२]।]
विशेष - <br>
इस भाष्य को एडिट करें