Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1088
ऋषिः - मधुच्छन्दा वैश्वामित्रः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
7
उ꣡प꣢ नः꣣ स꣢व꣣ना꣡ ग꣢हि꣣ सो꣡म꣢स्य सोमपाः पिब । गो꣣दा꣢꣫ इद्रे꣣व꣢तो꣣ म꣡दः꣢ ॥१०८८॥
स्वर सहित पद पाठउ꣡प꣢꣯ । नः꣣ । स꣡व꣢꣯ना । आ । ग꣣हि । सो꣡म꣢꣯स्य । सो꣡मपाः । सोम । पाः । पिब । गोदाः꣢ । गो꣣ । दाः꣢ । इत् । रे꣣व꣡तः꣢ । म꣡दः꣢꣯ ॥१०८८॥
स्वर रहित मन्त्र
उप नः सवना गहि सोमस्य सोमपाः पिब । गोदा इद्रेवतो मदः ॥१०८८॥
स्वर रहित पद पाठ
उप । नः । सवना । आ । गहि । सोमस्य । सोमपाः । सोम । पाः । पिब । गोदाः । गो । दाः । इत् । रेवतः । मदः ॥१०८८॥
सामवेद - मन्त्र संख्या : 1088
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 5; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 5; सूक्त » 2; मन्त्र » 2
Acknowledgment
पदार्थ -
(सोमपाः) हे सोम—उपासनारस के पीने वाले—स्वीकार करनेवाले इन्द्र—ऐश्वर्यवन् परमात्मन्! तू (नः) हमारे (सवना-उप-आगहि) उपासनावसरों में उपगत होओ—प्राप्त होओ (सोमस्य पिब) उपासनारस को*74 पान कर—स्वीकार कर (रेवतः-मदः-गोदाः-इत्) तुझ रेवान्—ऐश्वर्यवान् परमात्मा के लिए*75 समर्पित उपासनारस मुझ उपासक के लिए ज्ञानप्रद और हर्षकारी हो—है॥२॥
टिप्पणी -
[*74. द्वितीयार्थे षष्ठी।] [*75. “चतुर्थ्यर्थे बहुलं छन्दसि” [अष्टा॰ २.३.६२]।]
विशेष - <br>
इस भाष्य को एडिट करें