Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1089
ऋषिः - मधुच्छन्दा वैश्वामित्रः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
अ꣡था꣢ ते꣣ अ꣡न्त꣢मानां वि꣣द्या꣡म꣢ सुमती꣣ना꣢म् । मा꣢ नो꣣ अ꣡ति꣢ ख्य꣣ आ꣡ ग꣢हि ॥१०८९॥
स्वर सहित पद पाठअ꣡थ꣢꣯ । ते꣣ । अ꣡न्त꣢꣯मानाम् । वि꣣द्या꣡म꣢ । सु꣣मतीना꣢म् । सु꣣ । मतीना꣢म् । मा । नः꣣ । अ꣡ति꣢꣯ । ख्यः꣣ । आ꣢ । ग꣣हि ॥१०८९॥
स्वर रहित मन्त्र
अथा ते अन्तमानां विद्याम सुमतीनाम् । मा नो अति ख्य आ गहि ॥१०८९॥
स्वर रहित पद पाठ
अथ । ते । अन्तमानाम् । विद्याम । सुमतीनाम् । सु । मतीनाम् । मा । नः । अति । ख्यः । आ । गहि ॥१०८९॥
सामवेद - मन्त्र संख्या : 1089
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 5; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 5; सूक्त » 2; मन्त्र » 3
Acknowledgment
पदार्थ -
(अथ ते) और हे ऐश्वर्यवन् परमात्मन्! तेरे (अन्तमानाम्) अत्यन्त समीपी*76 (सुमतीनाम्) उत्तम मति वालों—सुमेधावियों—जीवन्मुक्तों के*77 समान*78 (विद्याम) हम तुझे जानें (मा नः-अतिख्य) मत हमें अपने दर्शन से वञ्चित कर, अतः (आ गहि) तू हम तक आ—यह गहरी आकांक्षा है॥३॥
टिप्पणी -
[*76. “अन्तमानाम्-अन्तिकनाम” [निघं॰ २.१६]।] [*77. “मतयः-मेधाविनाम” [निघं॰ ३.१५]।] [*78. अत्र लुप्तोपमावाचकालङ्कारः।]
विशेष - <br>
इस भाष्य को एडिट करें