Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1134
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
स꣢ वा꣣यु꣡मिन्द्र꣢꣯म꣣श्वि꣡ना꣢ सा꣣कं꣡ मदे꣢꣯न गच्छति । र꣢णा꣣ यो꣡ अ꣢स्य꣣ ध꣡र्म꣢णा ॥११३४॥
स्वर सहित पद पाठसः । वा꣣यु꣢म् । इ꣡न्द्र꣢꣯म् । अ꣣श्वि꣡ना꣢ । सा꣣क꣢म् । म꣡दे꣢꣯न । ग꣣च्छति । र꣡ण꣢꣯ । यः । अ꣣स्य । ध꣡र्म꣢꣯णा ॥११३४॥
स्वर रहित मन्त्र
स वायुमिन्द्रमश्विना साकं मदेन गच्छति । रणा यो अस्य धर्मणा ॥११३४॥
स्वर रहित पद पाठ
सः । वायुम् । इन्द्रम् । अश्विना । साकम् । मदेन । गच्छति । रण । यः । अस्य । धर्मणा ॥११३४॥
सामवेद - मन्त्र संख्या : 1134
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 7
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 2; सूक्त » 1; मन्त्र » 7
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 7
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 2; सूक्त » 1; मन्त्र » 7
Acknowledgment
पदार्थ -
(यः) जो उपासक (अस्य धर्मणा) इस सोम—शान्तस्वरूप परमात्मा के धर्म—मद—हर्षानन्द प्राप्त करने से ‘अस्मिन्’*40 इस ही सोम—शान्तस्वरूप परमात्मा में (रण) रमण करता है*41 (सः) वह ऐसा उपासक (वायुम्) आयु को*42 (इन्द्रम्) वाणी को*43 (अश्विना) श्रत्रों को*44 (मदेन) उस हर्षानन्द को लेकर (गच्छति) प्राप्त होता है, उसके जीवन में हर्ष, वाणी में हर्ष, श्रवण में हर्ष रहता है॥७॥
टिप्पणी -
[*40. ‘अस्मिन्’ इति पदमाकांक्ष्यते।] [*41. “रणाय रमणीयाय” [निरु॰ ९.२७] “नाहमिन्द्राणि रारणे....नाहमिन्द्राणि रमे” [निरु॰ ११.३९]।] [*42. “आयुर्वा एष यद् वायुः” [ऐ॰ आ॰ २.४.३]।] [*43. “य इन्द्रः सा वाक्” [जै॰ १.११.१.२]।] [*44. “श्रोत्रे अश्विनौ” [श॰ १२.९.१.१३]।]
विशेष - <br>
इस भाष्य को एडिट करें