Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1135
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
आ꣢ मि꣣त्रे꣡ वरु꣢꣯णे꣣ भ꣢गे꣣ म꣡धोः꣢ पवन्त ऊ꣣र्म꣡यः꣢ । वि꣣दाना꣡ अ꣢स्य꣣ श꣡क्म꣢भिः ॥११३५॥
स्वर सहित पद पाठआ । मि꣣त्रे꣢ । मि꣣ । त्रे꣢ । व꣡रु꣢꣯णे । भ꣡गे꣢꣯ । म꣡धोः꣢꣯ । प꣣वन्ते । ऊर्म꣡यः꣢ । वि꣣दानाः꣢ । अ꣣स्य । श꣡क्म꣢꣯भिः ॥११३५॥
स्वर रहित मन्त्र
आ मित्रे वरुणे भगे मधोः पवन्त ऊर्मयः । विदाना अस्य शक्मभिः ॥११३५॥
स्वर रहित पद पाठ
आ । मित्रे । मि । त्रे । वरुणे । भगे । मधोः । पवन्ते । ऊर्मयः । विदानाः । अस्य । शक्मभिः ॥११३५॥
सामवेद - मन्त्र संख्या : 1135
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 8
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 2; सूक्त » 1; मन्त्र » 8
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 8
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 2; सूक्त » 1; मन्त्र » 8
Acknowledgment
पदार्थ -
(शक्मभिः) यम, नियम, आसन, प्राणायामादि, शम, दम आदि अध्यात्मकर्मों द्वारा*45 (अस्य) इस सोम—शान्तस्वरूप परमात्मा को (विदानाः) जाननेवाले हैं उन उपासकों के (मित्रे) प्राण में*46 (वरुणे) अपान में*47 (भगे) मस्तिष्कस्थ ओज में*48 (मधोः) मधुमय परमात्मा की (ऊर्मयः) आनन्दतरङ्गें—धाराएँ (आ पवन्ते) समन्तरूप से पहुँच जाती हैं वस जाती हैं॥८॥
टिप्पणी -
[*45. “शक्म कर्मनाम” [निघं॰ २.१]।] [*46. “प्राणो वै मित्रः” [श॰ ६.५.१.५]।] [*47. “अपानो वरुणः” [श॰ ८.४.२.६]।] [*48. “भगश्च मे द्रविणं च मे यज्ञेन कल्पताम्” [तै॰ सं॰ ४.७.३.१]।]
विशेष - <br>
इस भाष्य को एडिट करें