Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1223
ऋषिः - सुकक्ष आङ्गिरसः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
7

इ꣢न्द्रः꣣ स꣡ दाम꣢꣯ने कृ꣣त꣡ ओजि꣢꣯ष्ठः꣣ स꣡ बले꣢꣯ हि꣣तः꣢ । द्यु꣣म्नी꣢ श्लो꣣की꣢꣫ स सो꣣म्यः꣢ ॥१२२३॥

स्वर सहित पद पाठ

इ꣡न्द्रः꣢꣯ । सः । दा꣡म꣢꣯ने । कृ꣣तः꣢ । ओ꣡जि꣢꣯ष्ठः । सः । ब꣡ले꣢꣯ । हि꣣तः꣢ । द्यु꣣म्नी꣢ । श्लो꣣की꣢ । सः । सो꣣म्यः꣢ ॥१२२३॥


स्वर रहित मन्त्र

इन्द्रः स दामने कृत ओजिष्ठः स बले हितः । द्युम्नी श्लोकी स सोम्यः ॥१२२३॥


स्वर रहित पद पाठ

इन्द्रः । सः । दामने । कृतः । ओजिष्ठः । सः । बले । हितः । द्युम्नी । श्लोकी । सः । सोम्यः ॥१२२३॥

सामवेद - मन्त्र संख्या : 1223
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 6; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थ -
(सः-इन्द्रः) वह ऐश्वर्यवान् परमात्मा, अतः (दामनेकृतः) कर्मफल प्रदान करने में समर्थ (सः-ओजिष्ठः) वह अत्यन्त बलवान् अतः (बले हितः) सृष्टि के रचन, धारणरूप बलकार्य करने के निमित्त योग्य (सः-द्युम्नी श्लोकी सोम्यः) वह यशस्वी प्रशंसनीय उपासनारस प्राप्त करने योग्य॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top